देवता: अग्निः 
              ऋषि: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
              छन्द: पादनिचृद्गायत्री 
              स्वर: षड्जः
            
            विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् । अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  viśveṣām iha stuhi hotṝṇāṁ yaśastamam | agniṁ yajñeṣu pūrvyam ||
                  पद पाठ 
                  
                                विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥ ८.१०२.१०
                  ऋग्वेद » मण्डल:8» सूक्त:102» मन्त्र:10 
                  | अष्टक:6» अध्याय:7» वर्ग:10» मन्त्र:5 
                  | मण्डल:8» अनुवाक:10» मन्त्र:10
                
              
              
                  