वांछित मन्त्र चुनें

आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः । अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥

अंग्रेज़ी लिप्यंतरण

ā no yajñaṁ divispṛśaṁ vāyo yāhi sumanmabhiḥ | antaḥ pavitra upari śrīṇāno yaṁ śukro ayāmi te ||

पद पाठ

आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑म् । वायो॒ इति॑ । या॒हि । सु॒मन्म॑ऽभिः । अ॒न्तरिति॑ । प॒वित्रे॑ । उ॒परि॑ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥ ८.१०१.९

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:9 | अष्टक:6» अध्याय:7» वर्ग:7» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:9