वांछित मन्त्र चुनें

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒: प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥

अंग्रेज़ी लिप्यंतरण

vety adhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye | adhā niyutva ubhayasya naḥ piba śuciṁ somaṁ gavāśiram ||

पद पाठ

वेति॑ । अ॒ध्व॒र्युः । प॒थिऽभिः॑ । रजि॑ष्ठैः । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ । अध॑ । नि॒यु॒त्वः॒ । उ॒भ्य॑स्य । नः॒ । पि॒ब॒ । शुचि॑म् । सोम॑म् । गोऽआ॑शिरम् ॥ ८.१०१.१०

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:10 | अष्टक:6» अध्याय:7» वर्ग:7» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:10