वांछित मन्त्र चुनें

स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः । भर॑न्त्यस्मै सं॒यत॑: पु॒रःप्र॑स्रवणा ब॒लिम् ॥

अंग्रेज़ी लिप्यंतरण

samudre antaḥ śayata udnā vajro abhīvṛtaḥ | bharanty asmai saṁyataḥ puraḥprasravaṇā balim ||

पद पाठ

स॒मु॒द्रे । अ॒न्तरिति॑ । श॒य॒ते॒ । उ॒द्ना । वज्रः॑ । अ॒भिऽवृ॑तः । भर॑न्ति । अ॒स्मै॒ । स॒म्ऽयतः॑ । पु॒रःऽप्र॑स्रवणाः । ब॒लिम् ॥ ८.१००.९

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:9 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:3 | मण्डल:8» अनुवाक:10» मन्त्र:9