वांछित मन्त्र चुनें

इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा । मा नो॑ दु॒:शंस॑ ईशत ॥

अंग्रेज़ी लिप्यंतरण

indrāgnī avasā gatam asmabhyaṁ carṣaṇīsahā | mā no duḥśaṁsa īśata ||

पद पाठ

इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥ ७.९४.७

ऋग्वेद » मण्डल:7» सूक्त:94» मन्त्र:7 | अष्टक:5» अध्याय:6» वर्ग:18» मन्त्र:1 | मण्डल:7» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (चर्षणीसहा) हे दुष्टों के दमन करनेवाले (इन्द्राग्नी) कर्मयोगी ज्ञानयोगी विद्वानों ! आप (अवसा) ऐश्वर्य्य के साथ (आगतं) हमारे यज्ञों में आवें और हमारे (दुःशंसः) शत्रु (नः) हमको (मा, ईशत) न सतावें ॥७॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि याज्ञिक लोगो ! तुम अपने यज्ञों में ऐसे विद्वानों को बुलाओ, जो दुष्टों के दमन करने और ऐश्वर्य्य के उत्पन्न करने में समर्थ हों ॥७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (चर्षणीसहा) हे दुष्टनाशकाः (इन्द्राग्नी) कर्मयोगिनो ज्ञानयोगिनश्च विद्वांसः ! भवन्तः (अवसा) सहैश्वर्येण (आगतम्) आयान्तु, (दुःशंसः) दुष्टाः (नः) अस्माकम् (मा, ईशत) अभिभवितारो न स्युः ॥७॥