वांछित मन्त्र चुनें

प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै । प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्त॒: शची॑भिः ॥

अंग्रेज़ी लिप्यंतरण

pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai | pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ ||

पद पाठ

प्र । सोता॑ । जी॒रः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । सोम॑म् । इन्द्रा॑य । वा॒यवे॑ । पिब॑ध्यै । प्र । यत् । वा॒म् । मध्वः॑ । अ॒ग्रि॒यम् । भर॑न्ति । अ॒ध्व॒र्यवः॑ । दे॒व॒ऽयन्तः॑ । शची॑भिः ॥ ७.९२.२

ऋग्वेद » मण्डल:7» सूक्त:92» मन्त्र:2 | अष्टक:5» अध्याय:6» वर्ग:14» मन्त्र:2 | मण्डल:7» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अध्वर्यवः) यज्ञों के धारण करनेवाले अध्वर्यु लोग (अध्वरेषु) यज्ञों में (सोमं) सोम रस को (अस्थात्) स्थिर करते हैं, क्योंकि (इन्द्राय) कर्मयोगी, (वायवे) ज्ञानयोगी के (पिबध्यै) पिलाने के लिए और अध्वर्यु लोग (शचीभिः) कर्मों के द्वारा (देवयन्तः) प्रार्थना करते हुए (अग्रियम्) सारभूत इस सोमरस को (भरन्ति) धारण करते हैं, (यत्) जो (मध्वं) मीठा है और (वाम्) तुम विद्वान् लोगों के निमित्त बनाया गया है ॥२॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे यजमान लोगों ! तुम सुन्दर-सुन्दर पदार्थों के रस निकाल कर विद्वानों को तृप्त करो, ताकि वे प्रसन्न होकर तुमको उपदेश दें ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अध्वर्यवः) यज्ञं बिभ्राणाः वैदिकाः (अध्वरेषु) यज्ञेषु (सोमम्) सोमरसं (अस्थात्) स्थिरीकुर्वन्ति, यतः (इन्द्राय) कर्मयोगिनः (वायवे) ज्ञानयोगिनः (पिबध्यै) पानार्थम्, अध्वर्यवश्च (शचीभिः) कर्मभिः (देवयन्तः) प्रार्थनां कुर्वन्तः (अग्रियम्) सारमिमं सोमरसं (भरन्ति) धारयन्ति (यत्) यः (मध्वम्) मधुरः तथा (वाम्) भवदर्थं मया निर्मितः ॥२॥