वांछित मन्त्र चुनें

अधा॒ न्व॑स्य सं॒दृशं॑ जग॒न्वान॒ग्नेरनी॑कं॒ वरु॑णस्य मंसि । स्व१॒॑र्यदश्म॑न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये॑ निनीयात् ॥

अंग्रेज़ी लिप्यंतरण

adhā nv asya saṁdṛśaṁ jaganvān agner anīkaṁ varuṇasya maṁsi | svar yad aśmann adhipā u andho bhi mā vapur dṛśaye ninīyāt ||

पद पाठ

अध॑ । नु । अ॒स्य॒ । स॒म्ऽदृश॑म् । ज॒ग॒न्वान् । अ॒ग्नेः । अनी॑कम् । वरु॑णस्य । मं॒सि॒ । स्वः॑ । यत् । अश्म॑न् । अ॒धि॒ऽपाः । ऊँ॒ इति॑ । अन्धः॑ । अ॒भि । मा॒ । वपुः॑ । दृ॒शये॑ । नि॒नी॒या॒त् ॥ ७.८८.२

ऋग्वेद » मण्डल:7» सूक्त:88» मन्त्र:2 | अष्टक:5» अध्याय:6» वर्ग:10» मन्त्र:2 | मण्डल:7» अनुवाक:5» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अध) अब (नु) शीघ्र (अस्य) उक्त परमात्मा के (संदृशम्) साक्षात्कार को (जगन्वान्) अनुभव करता हुआ (वरुणस्य, अग्नेः) ज्ञानस्वरूप परमात्मा के (अनीकम्) स्वरूप को (मंसि) प्राप्त करता हूँ, (अश्मन्) अश्नुते व्याप्नोति सर्वमिति अश्मा परमात्मा, जो व्यापक परमात्मा है, उसका नाम यहाँ अश्मा है, हे परमात्मन् ! (अधिपाः) सबके स्वामिन् ! (अन्धः) सर्वाधिष्ठान (ऊम्) और (यत्, स्वः) जो आपका आनन्दस्वरूप है, वह (मा) मुझको (अभि) भलीभाँति (वपुः) उस स्वरूप की (दृशये) प्राप्ति के (निनीयात्) योग्य बनायें ॥२॥
भावार्थभाषाः - हे ज्ञानस्वरूप परमात्मन् ! आप मेरी चितवृत्ति को निर्मल करके अपने स्वरूपप्राप्ति के योग्य बनायें ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अध) अधुना (नु) सत्वरं (अस्य) पूर्वोक्तपरमात्मनः (संदृशम्) साक्षात्कारं (जगन्वान्) अनुभवन् (वरुणस्य,अग्नेः) ज्ञानस्वरूपपरमात्मनः (अनीकम्) स्वरूपं (मंसि) लभे (अश्मन्) हे सर्वग परमात्मन् ! (अधिपाः) सर्वस्येश्वर ! (अन्धः) अखिलजगदधिष्ठान ! (ऊम्) तथा (यत्, स्वः) यद्भवत आनन्दस्वरूपं तत् (मा) मम (अभि) सम्यक् (वपुः) स्वरूपं (दृशये) प्रत्यक्षं (निनीयात्) कारय ॥२॥