वांछित मन्त्र चुनें

अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीय॑न्ति॒ बिभ्र॑तः । म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥

अंग्रेज़ी लिप्यंतरण

aśvāso ye vām upa dāśuṣo gṛhaṁ yuvāṁ dīyanti bibhrataḥ | makṣūyubhir narā hayebhir aśvinā devā yātam asmayū ||

पद पाठ

अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः । म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥ ७.७४.४

ऋग्वेद » मण्डल:7» सूक्त:74» मन्त्र:4 | अष्टक:5» अध्याय:5» वर्ग:21» मन्त्र:4 | मण्डल:7» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवा) हे दिव्यगुणसम्पन्न (अश्विना) विद्वानों ! (युवां) आप (अस्मयू) हमारे यज्ञ में (आयातं) आयें, (नरा) हे अध्यापक तथा उपदेशको ! (वां) आप लोग (मक्षुयुभिः) शीघ्रगामी (हयेभिः) घोड़ों द्वारा (उप) आकर (दाशुषः गृहं दीयन्ति) यजमानों के घरों को दीप्तिमान् करें, (ये) जो (अश्वासः) कर्मकाण्डी और (बिभ्रतः) गृहस्थधर्मों के धारण करनेवाले हैं ॥४॥
भावार्थभाषाः - परमात्मा आज्ञा देते हैं कि कर्मकाण्डी तथा वेदानुयायी सद्गृहस्थ यजमानों को चाहिये कि वे विद्वान् उपदेशकों को अपने गृह में बुलाकर उनकी खान-पानादि से भले प्रकार सेवा करके उनसे नर-नारी सदुपदेश ग्रहण करके अपने जीवन को पवित्र करें और उन विद्युदादिविद्यावेत्ता विद्वानों से शीघ्र गतिवाले यानादि की शिक्षा प्राप्त करके ऐश्वर्य्यसम्पन्न हों ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवा) हे दिव्यगुणवन्तः (अश्विना) विद्वांसः ! (युवाम्) भवन्तः (अस्मयू) अस्मद्यज्ञे (आयातम्) आगच्छन्तु (नरा) अध्यापकास्तथोपदेशकाः ! (वाम्) यूयं (मक्षुयुभिः) शीघ्रगामिभिः (हयेभिः) अश्वैरागत्य (दाशुषः) यजमानस्य (गृहं ) गृहं (दीयन्ति) दीपयन्त (ये) विद्वांसः (अश्वासः) कर्मकाण्डिनो (बिभ्रतः) गृहस्थधर्मं धारयन्तश्च ते एवमागत्य यजमानानुपदिशन्तु ॥४॥