वांछित मन्त्र चुनें

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् । ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

nū me havam ā śṛṇutaṁ yuvānā yāsiṣṭaṁ vartir aśvināv irāvat | dhattaṁ ratnāni jarataṁ ca sūrīn yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॑ । इरा॑ऽवत् । ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.६९.८

ऋग्वेद » मण्डल:7» सूक्त:69» मन्त्र:8 | अष्टक:5» अध्याय:5» वर्ग:16» मन्त्र:8 | मण्डल:7» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (युवाना, अश्विनौ) हे युवावस्था को प्राप्त राजपुरुषो ! (नु) निश्चय करके (मे) मेरे (हवं) इस उपदेश को (आ) भली-भाँति (शृणुतं) सुनो (इरावत् वर्तिः, यासिष्टं) तुम लोग ऐश्वर्य्यशाली देशों के मार्गों को जाओ और वहाँ (सूरीन् जरतं) शूरवीरों को उपलब्ध करके (रत्नानि, धत्तं) रत्नों को धारण करो (च) और परमात्मा से प्रार्थना करो कि (यूयं) आप (नः) हमको (स्वस्तिभिः) कल्याणदायक उपदेशों से (सदा) सदैव (पात) पवित्र करें ॥८॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे युवा शूरवीर योद्धाओ ! तुम धन-धान्य से पूरित ऐश्वर्य्यशाली देशों की ओर जाओ और वहाँ के शूरवीरों को विजय करके विविध प्रकार के धनों को लाभ करो और विजय के साथ ही परमात्मा से प्रार्थना करो कि हे भगवन् ! आप अपने सदुपदेशों से हमें सदा पवित्र करें, ताकि हम से कोई अनिष्ट कर्म न हो और आप हमारी इस विजय में सदा सहायक हों ॥८॥ यह ६९ वाँ सूक्त और १६ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (युवाना, अश्विनौ) हे यौवनावस्थां प्राप्ता राजपुरुषाः, यूयं (नु) निश्चयेन (मे) मम (हवम्) इममुपदेशं (आ) सम्यक् (शृणुतम्) शृणुत, अन्यच्च यूयं (इरावत्) ऐश्वर्य्यशालिनः (वर्तिः) देशान् (यासिष्टम्) प्रयात, तथा च (सूरीन्) बलिनो रिपून् (जरतम्) उपालभत (रत्नानि) रत्नानि माणिक्यादीनि (च) च (धत्तम्) धत्त, परमात्मानं प्रार्थयत च यत् (यूयम्) भवन्तः (स्वस्तिभिः) कल्याणदातृभि-रुपदेशैः (नः) अस्मान् (सदा) सर्वदा (पात) रक्षन्तु ॥८॥ इत्येकोनसप्ततितमं सूक्तं षोडशो वर्गश्च समाप्तः ॥