वांछित मन्त्र चुनें

ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ । इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

अंग्रेज़ी लिप्यंतरण

eṣa sya kārur jarate sūktair agre budhāna uṣasāṁ sumanmā | iṣā taṁ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ ||

पद पाठ

ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒ऽउ॒क्तैः । अग्रे॑ । बु॒धा॒नः । उ॒षसा॑म् । सु॒ऽमन्मा॑ । इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः॑ऽभिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ७.६८.९

ऋग्वेद » मण्डल:7» सूक्त:68» मन्त्र:9 | अष्टक:5» अध्याय:5» वर्ग:15» मन्त्र:4 | मण्डल:7» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

अब राजा की वृद्धि के लिये प्रजा की प्रार्थना कथन करते हैं।

पदार्थान्वयभाषाः - (कारुः) सदाचारी (सुमन्मा) बुद्धिमान् (उषसां) उषाकाल से (अग्ने) पहले (बुधानः) जागनेवाला (एषः, स्यः) यह वेदवेत्ता पुरुष (सूक्तैः) वेदों के सूक्तों से (तं) राजा के अर्थ (इषा, वर्धत्) अन्नों द्वारा बढ़ने के लिए प्रार्थना करे (अघ्न्या, पयोभिः) गौओं के दुग्ध द्वारा परमात्मा बढ़ावे, यह प्रार्थना करे और (यूयं) आप लोग (स्वस्तिभिः) स्वस्तिवाचक वाणियों से यह प्रार्थना करें कि (नः) हमारा (सदा) सर्वदा (पात) कल्याण हो ॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे वेदवेत्ता पुरुषो ! तुम प्रात: ब्राह्ममुहूर्त्त में उठ कर अपने आचार को पवित्र बनाने का उपाय विचारो और स्वाध्याय करते हुए राजा तथा प्रजा के लिए कल्याण की प्रार्थना करो कि हे भगवन् ! पुष्कल अन्न, वस्त्र तथा दुग्धादि पदार्थों से आप हमारी रक्षा करें। परमात्मा आज्ञा देते हैं कि राजा तथा प्रजा तुम दोनों के ऐसे ही सद्भाव हों, जिससे तुम्हारी सदैव वृद्धि हो और हे वैदिक कर्मों के अनुष्ठानी पुरुषो ! तुम सदैव ऐसा ही अनुष्ठान करते रहो ॥९॥ यह ६८ वाँ सूक्त और १५ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

अथ राज्ञः समृद्धये प्रजानां प्रार्थना कथ्यते।

पदार्थान्वयभाषाः - (कारुः) सुकर्मा (सुमन्मा) सुबुद्धियुक्तः (उषसां) उषःकालात् (अग्रे) पूर्वं (बुधानः) प्रबुद्धः (एषः, स्यः) अयं वेदवित्पुरुषः (सूक्तैः) वेदोक्तमन्त्रैः (तं) राज्ञः (इषा) अन्नद्वारा (वर्धत्) वृद्धये प्रार्थयतां (अघ्न्या) गवां (पयोभिः) दुग्धैः वर्धयतु इति च प्रार्थयेत। अन्यच्च (यूये) वेदवेत्तारः पुरुषाः (स्वस्तिभिः) स्वस्तिवाचनादिभिर्वाक्यैः प्रार्थयध्वं यत् हे परमात्मन् ! (नः) अस्मान् (सदा) सर्वदा (पात) त्रायस्वेति ॥९॥ अष्टषष्टितमं सूक्तं पञ्चदशो वर्गश्च समाप्तः ॥