वांछित मन्त्र चुनें

उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥७॥

अंग्रेज़ी लिप्यंतरण

ugraṁ va ojaḥ sthirā śavāṁsy adhā marudbhir gaṇas tuviṣmān ||

पद पाठ

उ॒ग्रम्। वः॒। ओजः॑। स्थि॒रा। शवां॑सि। अध॑। म॒रुत्ऽभिः॑। ग॒णः। तुवि॑ष्मान् ॥७॥

ऋग्वेद » मण्डल:7» सूक्त:56» मन्त्र:7 | अष्टक:5» अध्याय:4» वर्ग:23» मन्त्र:7 | मण्डल:7» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर स्त्री कैसे वर्तें, इस विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे स्त्रियो ! (वः) तुम्हारा (मरुद्भिः) उत्तम मनुष्यों के साथ (उग्रम्) तेजस्वी (ओजः) पराक्रम और (स्थिरा) स्थिर दृढ़ (शवांसि) बल (अध) इस के अनन्तर (गणः) समूह (तुविष्मान्) बलवान् हो ॥७॥
भावार्थभाषाः - जो स्त्रियाँ अपने पतियों के बल को न क्षीण करातीं, उनका पुत्र-पौत्रादि समूह बलवान् होता है ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स्त्रियः कथं वर्तेरन्नित्याह ॥

अन्वय:

हे स्त्रियो ! वो मरुद्भिस्सहोग्रम् ओजः स्थिरा शवांस्यध गणस्तुविष्मान् भवतु ॥७॥

पदार्थान्वयभाषाः - (उग्रम्) तेजस्वी (वः) युष्माकम् (ओजः) पराक्रमः (स्थिरा) स्थिराणि दृढानि (शवांसि) बलानि (अधा) अथ। अत्र निपातस्य चेति दीर्घः। (मरुद्भिः) उत्तमैर्मनुष्यैः (गणः) समूहः (तुविष्मान्) बलवान् ॥७॥
भावार्थभाषाः - या स्त्रियः स्वेषां पतीनां च बलं न ह्रासयन्ति तासां पुत्रपौत्रादिगणो बलवान् जायते ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - ज्या स्त्रिया आपल्या पतीचे बल क्षीण करीत नाहीत त्यांचे पुत्रपौत्रही बलवान असतात. ॥ ७ ॥