ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑। आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥१॥
ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya | ā vo rvācaḥ kratavo na yātāṁ vibhvo rathaṁ naryaṁ vartayantu ||
ऋभु॑ऽक्षणः। वा॒जाः॒। मा॒दय॑ध्वम्। अ॒स्मे इति॑। न॒रः॒। म॒घ॒ऽवा॒नः॒। सु॒तस्य॑। आ। वः॒। अ॒र्वाचः॑। क्रत॑वः। न। या॒ताम्। विऽभ्वः॑। रथ॑म्। नर्य॑म्। व॒र्त॒य॒न्तु॒ ॥१॥
स्वामी दयानन्द सरस्वती
अब चार ऋचावाले अड़तालीसवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में विद्वानों को क्या करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
आवागमन के साधन
स्वामी दयानन्द सरस्वती
अथ विद्वद्भिः किं कर्तव्यमित्याह ॥
हे ऋभुक्षणो मघवानो विभ्वोऽर्वाचो वाजा नरो ! यूयं क्रतवो न सुतस्य सेवनेनास्मे मादयध्वमायातां वो युष्माकं अस्माकं च नर्यं रथमन्ये वर्तयन्तु ॥१॥
डॉ. तुलसी राम
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्ताच्या अर्थाची या पूर्वीच्या सूक्तार्थाबरोबर संगती जाणावी.
