वांछित मन्त्र चुनें

त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो। त्वं हि॑रण्य॒युर्व॑सो ॥३॥

अंग्रेज़ी लिप्यंतरण

tvaṁ na indra vājayus tvaṁ gavyuḥ śatakrato | tvaṁ hiraṇyayur vaso ||

पद पाठ

त्वम्। नः॒। इ॒न्द्र॒। वा॒ज॒ऽयुः। त्वम्। ग॒व्युः। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। त्वम्। हि॒र॒ण्य॒ऽयुः। व॒सो॒ इति॑ ॥३॥

ऋग्वेद » मण्डल:7» सूक्त:31» मन्त्र:3 | अष्टक:5» अध्याय:3» वर्ग:15» मन्त्र:3 | मण्डल:7» अनुवाक:2» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह विद्वान् कैसा हो, इस विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे (शतक्रतो) असंख्यप्रज्ञावान् (वसो) वसानेवाले (इन्द्र) परम ऐश्वर्ययुक्त (वाजयुः) प्रशंसित अन्न वा धन अपने को चाहनेवाले ! (त्वम्) आप (गव्युः) पृथिवी वा उत्तम वाणी की कामना करनेवाले (त्वम्) आप (हिरण्ययुः) सुवर्ण की कामना करनेवाले (त्वम्) आप (नः) हमारी रक्षा करने और पढ़ानेवाले हूजिये ॥३॥
भावार्थभाषाः - सब मनुष्यों को यही इच्छा करनी चाहिये जो धर्मात्मा आप्त विद्वान् राजा अध्यापक वा परीक्षा करनेवाला है सो निरन्तर उन्नति करनेहारा हो ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः स विद्वान् कीदृशो भवेदित्याह ॥

अन्वय:

हे शतक्रतो वसविन्द्र वाजयुस्त्वं गव्युस्त्वं हिरण्ययुस्त्वं नोऽस्माकं रक्षकोऽध्यापको वा भव ॥३॥

पदार्थान्वयभाषाः - (त्वम्) (नः) अस्माकम् (इन्द्र) परमैश्वर्ययुक्त (वाजयुः) वाजं प्रशस्तमन्नं धनं वाऽऽत्मन इच्छति (त्वम्) (गव्युः) गां पृथिवीमुत्तमां वाचं वा कामयमानः (शतक्रतो) असंख्यप्रज्ञ (त्वम्) (हिरण्ययुः) हिरण्यं सुवर्णं कामयमानः (वसो) वासयितः ॥३॥
भावार्थभाषाः - सर्वैर्मनुष्यैरिदमेष्टव्यं यो धर्मात्माऽऽप्तो विद्वान् राजाऽध्यापकः परीक्षको वा स सततमुन्नेता स्यात् ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - सर्व माणसांनी ही इच्छा बाळगली पाहिजे की जो धर्मात्मा, विद्वान, राजा, अध्यापक किंवा परीक्षक असेल तो निरंतर उन्नती करणारा असावा. ॥ ३ ॥