वांछित मन्त्र चुनें

स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः। चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥९॥

अंग्रेज़ी लिप्यंतरण

svāduṣaṁsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ | citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ ||

पद पाठ

स्वा॒दु॒ऽसं॒सदः॑। पि॒तरः॑। व॒यः॒ऽधाः। कृ॒च्छ्रे॒ऽश्रितः॑। शक्ति॑ऽवन्तः। ग॒भी॒राः। चि॒त्रऽसे॑नाः। इषु॑ऽबलाः। अमृ॑ध्राः। स॒तःऽवी॑राः। उ॒रवः॑। व्रा॒त॒ऽस॒हाः ॥९॥

ऋग्वेद » मण्डल:6» सूक्त:75» मन्त्र:9 | अष्टक:5» अध्याय:1» वर्ग:20» मन्त्र:4 | मण्डल:6» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर राजपुरुष कैसे हों, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे राजन् ! जो (स्वादुषंसदः) स्वादिष्ठ अन्नों के भोगने को स्थिर होते वा न्याय करने को सभा में स्थिर होते हैं वा (वयोधाः) जो अवस्थाओं को धारण करते हैं वा (कृच्छ्रेश्रितः) जो अति दुःख में भी धर्म का आश्रय करते हैं वा (शक्तीवन्तः) प्रशंसित बहुत शक्ति विद्यमान जिनके वा (गभीराः) जो गम्भीर आशयवाले हैं वा (चित्रसेनाः) जिनकी चित्रविचित्र सेना है तथा (इषुबलाः) शस्त्र और अस्त्रों से युक्त जिनकी सेना और (अमृध्राः) जो अहिंसन करनेवाले (सतोवीराः) सत्त्व बल से युक्त (व्रातसाहाः) जो शत्रूसमूहों को सहते हैं, वे (उरवः) बहुत पुत्रों की (पितरः) पिता जैसे धर्मिष्ठ, वैसे विज्ञान और अवस्था से बढ़े हुए पालनेवाले जन प्रजा की पालना करते हुए धर्मिष्ठ मनुष्य हों, उनसे तुम प्रजाओं की पालना निरन्तर करो ॥९॥
भावार्थभाषाः - हे विद्वान् मनुष्यो ! तुम सभ्य, पिता के समान प्रजाजनों की पालना करनेवाले, बहुत अवस्था से युक्त और दुःख को पाकर न कंपनेवाले, सामर्थ्यवान्, गम्भीर आशय, अद्भुत सेना तथा शस्त्र और अस्त्रों की विद्या में कुशल, बल से युक्त, शत्रुसमूह के सहनेवाले और बहुत गुण कर्मों से युक्त राजा को ही राज्याभिषिञ्चन काम में अभिषिक्त करो ॥९॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुना राजपुरुषाः कीदृशा भवेयुरित्याह ॥

अन्वय:

हे राजन् ! ये स्वादुषंसदो वयोधा कृच्छ्रेश्रितः शक्तीवन्तो गभीराश्चित्रसेना इषुबला अमृध्राः सतोवीरा व्रातसाहा उरवः पुत्रान् पितर इव प्रजाः पालयन्तो धर्मिष्ठा मनुष्याः स्युस्तैस्त्वं प्रजाः सततं पालय ॥९॥

पदार्थान्वयभाषाः - (स्वादुषंसदः) ये स्वादून्यन्नानि भोक्तुं संसीदन्ति न्यायं कर्तुं सभायां वा (पितरः) विज्ञानवयोवृद्धाः (वयोधाः) ये वयांसि दधति ते (कृच्छ्रेश्रितः) ये कृच्छ्रे दुःखेऽपि धर्मं श्रियन्ति सेवन्ते (शक्तीवन्तः) प्रशस्ता बह्वी शक्तिः सामर्थ्यं विद्यते येषान्ते (गभीराः) गम्भीराशयाः (चित्रसेनाः) चित्राऽद्भुता सेना येषान्ते (इषुबलाः) इषुभिः शस्त्रास्त्रैर्बलं सैन्यं वा येषान्ते (अमृध्राः) अहिंसकाः (सतोवीराः) सत्त्वबलोपेताः (उरवः) बहवः (व्रातसाहाः) ये व्राताञ्छत्रुसमूहान् सहन्ते ते ॥९॥
भावार्थभाषाः - हे विद्वांसो ! मनुष्या यूयं सभ्यं पितृवत्प्रजापालकं दीर्घवयसं दुःखं प्राप्याकम्पितारं शक्तिमन्तं गम्भीराशयमद्भुतसेनं शस्त्रास्त्रविद्याकुशलं सत्त्वोपेतं शत्रुसमूहसहं बहुशुभगुणकर्मयुक्तमेव राजानमभिषिञ्चत ॥९॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे विद्वानांनो! सभ्य, पित्याप्रमाणे प्रजेचे पालन करणारा, दीर्घायुषी, दुःखाला न घाबरणारा, सामर्थ्यवान, गंभीर आशय जाणणारा अद्भुत सेना बाळगणारा, तसेच शस्त्रास्त्र विद्येत कुशल, बलवान, शत्रूसमूहाला सहन करणारा व अत्यंत शुभगुण कर्मांनी युक्त राजाचा तुम्ही राज्याभिषेक करा. ॥ ९ ॥