वांछित मन्त्र चुनें

त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः। अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥१०॥

अंग्रेज़ी लिप्यंतरण

tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ | arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ ||

पद पाठ

त्विषि॑ऽमन्तः। अ॒ध्व॒रस्य॑ऽइव। दि॒द्युत्। तृ॒षु॒ऽच्यव॑सः। जु॒ह्वः॑। न। अ॒ग्नेः। अ॒र्चत्र॑यः। धुन॑यः। न। वी॒राः। भ्राज॑त्ऽजन्मानः। म॒रुतः॑। अधृ॑ष्टाः ॥१०॥

ऋग्वेद » मण्डल:6» सूक्त:66» मन्त्र:10 | अष्टक:5» अध्याय:1» वर्ग:8» मन्त्र:5 | मण्डल:6» अनुवाक:6» मन्त्र:10


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर किसके तुल्य कैसे शूरवीर सिद्ध करने चाहियें, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - जो (अध्वरस्येव) अहिंसामय यज्ञ के समान वा (जुह्वः) जिनसे हवन करते उनके (न) समान (तृषुच्यवसः) जो शीघ्र जानेवाले (अग्नेः) अग्नि के (अर्चत्रयः) सत्कारकर्त्ता (धुनयः) कंपते हुए पदार्थों के (न) समान (त्विषीमन्तः) विद्या विनयादि के प्रकाश से युक्त (भ्राजज्जन्मानः) देदीप्यमान जन्म है जिनका तथा (अधृष्टाः) जो शत्रुओं से धृष्टता को नहीं प्राप्त होते (मरुतः) वे पवन के समान बली (वीराः) वीर (दिद्युत्) प्रकाश के समान वर्त्तमान हों, उन्हीं से विजय को प्राप्त होओ ॥१०॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे राजा आदि जनो ! जैसे यज्ञ के बीच वर्त्तमान लपट शीघ्र ही अन्तरिक्ष को जाती है, वैसे शिक्षा के बीच वर्त्तमान जन शीघ्र विजय के लिये जा सकते हैं, जैसे जुहूओं से अग्नि प्रदीप्त की जाती है, वैसे शिक्षा और सत्कार से वीरों की सेना को प्रदीप्त करनी चाहिये, जैसे अग्नि की लपटें और शब्द होते हैं, वैसे ही तुम्हारी सेना के प्रकाश और शब्द बहुत हों ॥१०॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः किंवत् कीदृशाः शूरवीराः सम्पादनीया इत्याह ॥

अन्वय:

येऽध्वरस्येव जुह्वो न तृषुच्यवसोऽग्नेरर्चत्रयो धुनयो न त्विषीमन्तो भ्राजज्जन्मानोऽधृष्टा मरुतो वीरा दिद्युदिव वर्त्तमानाः स्युस्तैरेव विजयं प्राप्नुवन्तु ॥१०॥

पदार्थान्वयभाषाः - (त्विषीमन्तः) विद्याविनयादिप्रकाशयुक्ताः (अध्वरस्येव) अहिंसामयस्य यज्ञस्येव (दिद्युत्) प्रकाशः (तृषुच्यवसः) तृषु क्षिप्रं ये च्यवन्ते गच्छन्ति (जुह्वः) जुहोति याभिस्ताः (न) इव (अग्नेः) पावकस्य (अर्चत्रयः) अर्चकाः (धुनयः) कम्पयन्तः (न) इव (वीराः) (भ्राजज्जन्मानः) भ्राजद्देदीप्यमानं जन्म येषां ते (मरुतः) वायुवद्बलिष्ठा मनुष्याः (अधृष्टाः) शत्रुभिरधर्षणीयाः ॥१०॥
भावार्थभाषाः - अत्रोपमालङ्कारः। हे राजादयो जना ! यथाऽध्वरस्य मध्ये वर्त्तमाना ज्वाला सद्योऽन्तरिक्षाय गच्छति तथा शिक्षाया मध्ये वर्त्तमाना जनाः सद्यो विजयाय गन्तुं शक्नुवन्ति यथा जुहूभिरग्निः प्रदीप्यते तथा शिक्षासत्काराभ्यां वीरसेना प्रदीपनीया यथाऽग्नेर्ज्वालाः शब्दाश्च प्रभवन्ति तथैव भवतां सेनायाः प्रकाशाः शब्दाश्च महान्तो भवेयुः ॥१०॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे राजा इत्यादी लोकांनो ! जशा यज्ञातील ज्वाला शीघ्र अंतरिक्षात जातात तसे शिक्षण क्षेत्रातील लोक शीघ्र विजय प्राप्त करू शकतात. जसे घृताने अग्नी प्रदीप्त केला जातो तसे शिक्षण व सत्कार याद्वारे वीरांची सेना प्रदीप्त ठेवली पाहिजे. जशा अग्नीच्या ज्वाला व शब्द असतात तसेच तुमच्या सेनेची खूप प्रसिद्धी व आवाज बुलंद असावा. ॥ १० ॥