वांछित मन्त्र चुनें

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति। तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥३॥

अंग्रेज़ी लिप्यंतरण

vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti | tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ ||

मन्त्र उच्चारण
पद पाठ

वि। ते॒। विष्व॑क्। वात॑ऽजूतासः। अ॒ग्ने॒। भामा॑सः। शु॒चे॒। शुच॑यः। च॒र॒न्ति॒। तु॒वि॒ऽम्र॒क्षासः॑। दि॒व्याः। नव॑ऽग्वाः। वना॑। व॒न॒न्ति॒। धृ॒ष॒ता। रु॒जन्तः॑ ॥३॥

ऋग्वेद » मण्डल:6» सूक्त:6» मन्त्र:3 | अष्टक:4» अध्याय:5» वर्ग:8» मन्त्र:3 | मण्डल:6» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे (शुचे) पवित्र (अग्ने) विद्वन् ! (ते)आपके जो (विष्वक्) सब का आदर करनेवाला और (वाजूतासः) वायु के सदृश वेगयुक्त (भामासः) क्रोध (शुचयः) पवित्र (वि, चरन्ति) विशेष करके चलते हैं (तुविम्रक्षासः) बहुतों के साथ मिले हुए (दिव्याः) अन्तरिक्ष में हुए (नवग्वाः) नवीन गमनवाले (धृषता) प्रगल्भता से (रुजन्तः) शत्रुओं को भग्न करते हुए (वना) आदर करने योग्य पदार्थों का (वनन्ति) उत्तम प्रकार सेवन करते हैं, वे पवित्र होते हैं ॥३॥
भावार्थभाषाः - हे मनुष्यो ! जो बिजुली के सदृश पवित्र, दुष्टों में क्रोध करनेवाले, श्रेष्ठों के साथ मेल करने और नवीन विद्या को प्राप्त होनेवाले होवें, वे सब स्थानों में विचरते हुए अन्यों को जनावें ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

हे शुचेऽग्ने ! ते ये विष्वग्वातजूतासो भामासः शुचयो वि चरन्ति तुविम्रक्षासो दिव्या नवग्वा धृषता रुजन्तो वना वनन्ति ते पवित्रा जायन्ते ॥३॥

पदार्थान्वयभाषाः - (वि) विशेषेण (ते) तव (विष्वक्) यो विष्वक् सर्वमञ्चति (वातजूतासः) वायुरिव वेगवन्तः (अग्ने) विद्वन् (भामासः) क्रोधाः (शुचे) पवित्र (शुचयः) पवित्राः (चरन्ति) गच्छन्ति (तुविम्रक्षासः) बहूभिः सह सङ्गताः (दिव्याः) दिवि भवाः (नवग्वाः) नवीनगतयः (वना) सम्भजनीयानि (वनन्ति) संसेवन्ते (धृषता) प्रगल्भतया (रुजन्तः) शत्रून् भग्नान् कुर्वन्तः ॥३॥
भावार्थभाषाः - हे मनुष्या ! ये विद्युद्वत्पवित्रा दुष्टेषु क्रोधकराः श्रेष्ठैः सह सङ्गन्तारो नूतनां नूतनां विद्यां प्राप्नुवन्तः स्युस्ते सर्वत्र विचरन्तः सन्तोऽन्यान् विज्ञापयेयुः ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! जे विद्युतप्रमाणे पावन, दुष्टांवर क्रोध करणारे, श्रेष्ठांचा संग करणारे व नवनवीन विद्या प्राप्त करणारे असतील त्यांनी सर्व ठिकाणी भ्रमण करून इतरांनाही बोध करावा. ॥ ३ ॥