तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व। इन्द्र॑स्य॒ चा र॑भामहे ॥५॥
tām pūṣṇaḥ sumatiṁ vayaṁ vṛkṣasya pra vayām iva | indrasya cā rabhāmahe ||
ताम्। पू॒ष्णः। सु॒ऽम॒तिम्। व॒यम्। वृ॒क्षस्य॑। प्र। व॒याम्ऽइ॑व। इन्द्र॑स्य। च॒। आ। र॒भा॒म॒हे॒ ॥५॥
स्वामी दयानन्द सरस्वती
फिर मनुष्यों को क्या जान कर क्या आरम्भ करना चाहिये, इस विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुमति का आश्रय
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यैः किं विज्ञाय किमारब्धव्यमित्याह ॥
हे मनुष्या ! वयं यां पूष्णः सुमतिं वृक्षस्य वयामिवेन्द्रस्य च प्राऽऽरभाम तथा तां यूयमपि प्रारभध्वम् ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should men know and do-is further told.
O men ! as we acquire the good know- ledge of the earth like the strong and vast branches of a tree and that of electricity, and then use it for various purposes, so you also do.
