वांछित मन्त्र चुनें

दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम्। अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥१८॥

अंग्रेज़ी लिप्यंतरण

dṛter iva te vṛkam astu sakhyam | acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||

पद पाठ

दृतेः॑ऽइव। ते। अ॒वृ॒कम्। अ॒स्तु॒। स॒ख्यम्। अच्छि॑द्रस्य। द॒ध॒न्ऽवतः॑। सुऽपू॑र्णस्य। द॒ध॒न्ऽवतः॑ ॥१८॥

ऋग्वेद » मण्डल:6» सूक्त:48» मन्त्र:18 | अष्टक:4» अध्याय:8» वर्ग:4» मन्त्र:2 | मण्डल:6» अनुवाक:4» मन्त्र:18


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

किन की मित्रता नहीं नष्ट होती है, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे विद्वन् ! (अच्छिद्रस्य) अखण्डित और (दधन्वतः) दृढ़ता से धारण करनेवालों को धारण करनेवाले (ते) तुम्हारी (अवृकम्) चोरी से रहित (सख्यम्) मित्रता (अस्तु) हो ॥१८॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मेघ और भूमि का मित्रवत् व्यवहार है, वैसे ही धार्मिक विद्वानों की मित्रता अजर-अमर वर्त्तमान है ॥१८॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

केषां मित्रत्वं न नश्यतीत्याह ॥

अन्वय:

हे विद्वन्नच्छिद्रस्य दधन्वतो दृतेरिव सुपूर्णस्य दधन्वतस्तेऽवृकं सख्यमस्तु ॥१८॥

पदार्थान्वयभाषाः - (दृतेरिव) मेघस्येव। दृतिरिति मेघनाम। (निघं०१.१०) (ते) तव (अवृकम्) अचौर्यम् (अस्तु) (सख्यम्) मित्रत्वम् (अच्छिद्रस्य) अखण्डितस्य (दधन्वतः) दृढत्वेन धर्तुः (सुपूर्णस्य) सुष्ठ्वलंजातस्य (दधन्वतः) विद्याशुभगुणधर्त्तॄणां धारकस्य ॥१८॥
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मेघभूम्योर्मित्रवद्व्यवहारोऽस्ति तथैव धार्मिकाणां विदुषां मित्रताऽजराऽमरा वर्त्तते ॥१८॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा मेघ व भूमीचा मित्राप्रमाणे व्यवहार असतो, तशीच धार्मिक विद्वानांची मैत्री अमर असते. ॥ १८ ॥