वांछित मन्त्र चुनें

अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत्। स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥७॥

अंग्रेज़ी लिप्यंतरण

avidad dakṣam mitro navīyān papāno devebhyo vasyo acait | sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ ||

पद पाठ

अवि॑दत्। दक्ष॑म्। मि॒त्रः। नवी॑यान्। प॒पा॒नः। दे॒वेभ्यः॑। वस्यः॑। अ॒चै॒त्। स॒स॒ऽवान्। स्तौ॒लाभिः॑। धौ॒तरी॑भिः। उ॒रु॒ष्या। पा॒युः। अ॒भ॒व॒त्। सखि॑ऽभ्यः ॥७॥

ऋग्वेद » मण्डल:6» सूक्त:44» मन्त्र:7 | अष्टक:4» अध्याय:7» वर्ग:17» मन्त्र:2 | मण्डल:6» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर राजा क्या करके क्या करे, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे राजन् ! जो (नवीयान्) अतिशय थोड़ी अवस्थावाला (पपानः) पालन करता हुआ (मित्रः) सब का मित्र (ससवान्) अच्छे अन्नवाला (पायुः) रक्षक हुआ (स्तौलाभिः) स्थूल में हुई (धौतरीभिः) शत्रुओं को कम्पानेवाली सेनाओं से (देवेभ्यः) विद्वानों के और (सखिभ्यः) मित्रों के लिये (वस्यः) अत्यन्त वास का कारण (अचैत्) बटोरे और (उरुष्या) रक्षा करे और सब का मित्र (अभवत्) हो, वह अतुल (दक्षम्) बल को (अविदत्) पाता है ॥७॥
भावार्थभाषाः - हे मनुष्यो ! जो सब का मित्र, युवा, धन-धान्य आदि से युक्त, सब का रक्षक, बड़ी सेनावाला, विद्वान् राजा होवे, वही धार्म्मिकों के रक्षण के लिये सत्य बल को प्राप्त होवे ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुना राजा किं कृत्वा किमनुतिष्ठेदित्याह ॥

अन्वय:

हे राजन् ! यो नवीयान् पपानो मित्रस्ससवान् पायुः स्तौलाभिर्धौतरीभिर्देवेभ्यः सखिभ्यो वस्योऽचैदुरुष्या मित्रोऽभवत् सोऽतुलं दक्षमविदत् ॥७॥

पदार्थान्वयभाषाः - (अविदत्) विन्दति (दक्षम्) बलम् (मित्रः) सर्वस्य सुहृत् (नवीयान्) अतिशयेन नूतनवयस्कः (पपानः) पालयन् (देवेभ्यः) विद्वद्भ्यः (वस्यः) अतिशयेन वासहेतुम् (अचैत्) चिनुयात् (ससवान्) प्रशस्तानि ससानि विद्यन्ते यस्य सः। ससमित्यन्ननाम। (निघं०२.७) (स्तौलाभिः) स्थूले भवानि। अत्र वर्णव्यत्ययेन थस्य स्थाने तः। (धौतरीभिः) शत्रूणां कम्पयित्रीभिः सेनाभिः (उरुष्या) रक्षेत् (पायुः) रक्षकः सन् (अभवत्) भवेत् (सखिभ्यः) मित्रेभ्यः ॥७॥
भावार्थभाषाः - हे मनुष्या ! यः सर्वसुहृद्युवा धनधान्यादियुक्तः सर्वरक्षको महासेनो विद्वान् राजा भवेत्स एव धार्मिकरक्षणाय सत्यं बलं लभेत ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे माणसांनो ! जो सर्वांचा मित्र, तरुण, धनधान्य इत्यादींनी युक्त, सर्वांचा रक्षक, मोठे सैन्य बाळगणारा असा विद्वान राजा असेल त्यालाच धार्मिकांचे रक्षण करण्यासाठी सत्य बल प्राप्त व्हावे. ॥ ७ ॥