वांछित मन्त्र चुनें

गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत्। ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥९॥

अंग्रेज़ी लिप्यंतरण

gantā no yajñaṁ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut | jyeṣṭhāso na parvatāso vyomani yūyaṁ tasya pracetasaḥ syāta durdhartavo nidaḥ ||

पद पाठ

गन्त॑। नः॒। य॒ज्ञम्। य॒ज्ञि॒याः॒। सु॒ऽशमि॑। श्रोत॒। हव॑म्। अ॒र॒क्षः। ए॒व॒याम॑रुत्। ज्येष्ठा॑सः। न। पर्व॑तासः। विऽओ॑मनि। यू॒यम्। तस्य॑। प्र॒ऽचे॒त॒सः॒। स्यात॑। दुः॒ऽधर्त॑वः। नि॒दः ॥९॥

ऋग्वेद » मण्डल:5» सूक्त:87» मन्त्र:9 | अष्टक:4» अध्याय:4» वर्ग:34» मन्त्र:4 | मण्डल:5» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे (यज्ञियाः) यज्ञ करने योग्य (यूयम्) आप लोगो (एवयामरुत्) बुद्धिमान् मनुष्य के सदृश (नः) हम लोगों को वा हम लोगों के (यज्ञम्) सत्य को प्रकट करनेवाले व्यवहार को (गन्ता) प्राप्त हूजिये और (सुशमि) श्रेष्ठ कर्म्म और (हवम्) पठन की परीक्षा नामक कर्म्म को (श्रोता) सुनिये तथा (अरक्षः) नहीं रक्षा करने योग्य का निवारण करिये और (व्योमनि) आकाश के सदृश व्यापक परमेश्वर में (पर्वतासः) मेघ (न) जैसे वैसे (ज्येष्ठासः) विद्या और अवस्था से वृद्ध और प्रशंसायुक्त वाणीवाले हूजिये और जो आकाश के सदृश व्यापक ईश्वर है (तस्य) उसके (प्रचेतसः) जनानेवाले (स्यात) हूजिये और जो (दुर्धर्तवः) दुःख से धारण करनेवाले (निदः) निन्दक जन हैं, उनके निवारण करनेवाले हूजिये ॥९॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । हे विद्वान् जनो ! आप लोग विद्या के प्रचारनामक व्यवहार के प्रचार से धर्मसम्बन्धी कार्यों को करके अन्यों से भी कराओ और निन्दा आदि दोषों से मनुष्यों को पृथक् करके परमेश्वर की ओर प्रवृत्त करो और स्वयं भी ऐसे होओ ॥९॥ इस सूक्त में वायु, विद्वान् और परमेश्वर की उपासना का वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्विरजानन्द सरस्वती स्वामीजी के शिष्य श्रीमद्दयानदसरस्वती स्वामी विरचित संस्कृतार्य्यभाषाविभूषित सुप्रमाणयुक्त ऋग्वेदभाष्य में सतासीवाँ सूक्त चौतीसवाँ वर्ग तथा पञ्चम मण्डल में छठा अनुवाक और पञ्चम मण्डल भी समाप्त हुआ ॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

हे यज्ञियाः ! यूयमेवयामरुदिव नोऽस्मानस्माकं यज्ञञ्च गन्ता, सुशमि हवं श्रोताऽरक्षो निवारयत व्योमनि पर्वतासो न ज्येष्ठासो भवत यो व्योमवद्व्यापक ईश्वरोऽस्ति तस्य प्रचेतसः स्यात ते दुर्धर्त्तवो निदः सन्ति तेषां निवारकाः स्यात ॥९॥

पदार्थान्वयभाषाः - (गन्ता) प्राप्नुत। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (नः) अस्मानस्माकं वा (यज्ञम्) सत्यजनकं व्यवहारं (यज्ञियाः) यज्ञं सम्पादितुमर्हाः (सुशमि) शोभनं कर्म्म (श्रोता) शृणुत । अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (हवम्) पठनपरीक्षाख्यम् (अरक्षः) अरक्षणीयम् (एवयामरुत्) (ज्येष्ठासः) विद्यावयोवृद्धाः प्रशस्तवाचः (न) इव (पर्वतासः) मेघाः (व्योमनि) व्योमवद्व्यापके परमेश्वरे (यूयम्) (तस्य) (प्रचेतसः) प्रज्ञापकाः (स्यात) (दुर्धर्त्तवः) दुःखेन धर्त्तारः (निदः) निन्दकाः ॥९॥
भावार्थभाषाः - अत्रोपमालङ्कारः । हे विद्वांसो ! यूयं विद्याप्रचारव्यवहारप्रचारेण धर्म्याणि कर्म्माणि कृत्वाऽन्यैः कारयत, निन्दादिदोषेभ्यश्च मनुष्यान् पृथक्कृत्य परमेश्वरे प्रवर्त्तयत स्वयमप्येवं भवतेति ॥९॥ अत्र मरुद्विद्वत्परमेश्वरोपासनावर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण श्रीमद्दयानदसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाविभूषिते सुप्रमाणयुक्त ऋग्वेदभाष्ये सप्ताशीतितमं सूक्तं चतुस्त्रिंशो वर्गः पञ्चमे मण्डले षष्ठोऽनुवाकः पञ्चमं मण्डलञ्च समाप्तम् ॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे विद्वानांनो! तुम्ही विद्येच्या प्रचाराद्वारे धर्मकार्य करून इतरांकडूनही करवून घ्या व निंदा इत्यादी दोषांपासून माणसांना वेगळे करून परमेश्वराकडे प्रवृत्त करा आणि स्वतःही तसेच व्हा. ॥ ९ ॥