वांछित मन्त्र चुनें

आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑। अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥३॥

अंग्रेज़ी लिप्यंतरण

ā vo yantūdavāhāso adya vṛṣṭiṁ ye viśve maruto junanti | ayaṁ yo agnir marutaḥ samiddha etaṁ juṣadhvaṁ kavayo yuvānaḥ ||

मन्त्र उच्चारण
पद पाठ

आ। वः॒। य॒न्तु॒। उ॒द॒ऽवा॒हासः॑। अ॒द्य। वृ॒ष्टिम्। ये। विश्वे॑। म॒रुतः॑। जु॒नन्ति॑। अ॒यम्। यः। अ॒ग्निः। म॒रु॒तः॒। सम्ऽइ॑द्धः। ए॒तम्। जु॒ष॒ध्व॒म्। क॒व॒यः॒। यु॒वा॒नः॒ ॥३॥

ऋग्वेद » मण्डल:5» सूक्त:58» मन्त्र:3 | अष्टक:4» अध्याय:3» वर्ग:23» मन्त्र:3 | मण्डल:5» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्य क्या करें, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे (कवयः) बुद्धिमान् (युवानः) युवावस्था को प्राप्त हुए (मरुतः) मनुष्यो ! (ये) जो (विश्वे) सम्पूर्ण (उदवाहासः) जल को जो धारण करते हैं उनके सदृश (मरुतः) पवन (वृष्टिम्) वृष्टि की (जुनन्ति) प्रेरणा करते हैं, वे (अद्य) इस समय (वः) आप लोगों को (आ, यन्तु) प्राप्त हों और (यः) जो (अयम्) यह (समिद्धः) प्रदीप्त (अग्निः) अग्नि है (एतम्) इसको आप लोग (जुषध्वम्) सेवन करो ॥३॥
भावार्थभाषाः - जो वृष्टि करनेवाले वायु और अग्नि आदि को विशेष करके जानते हैं, वे इनको वृष्टि करने के लिये प्रेरणा करने को समर्थ होते हैं ॥३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्मनुष्याः किं कुर्य्युरित्याह ॥

अन्वय:

हे कवयो युवानो मरुतो मनुष्या ! ये विश्व उदवाहसो मरुतो वृष्टिं जुनन्ति तेऽद्य व आ यन्तु। योऽयं समिद्धोऽग्निरस्त्येतं यूयं जुषध्वम् ॥३॥

पदार्थान्वयभाषाः - (आ) समन्तात् (वः) युष्मान् (यन्तु) प्राप्नुवन्तु (उदवाहासः) य उदकं वहन्ति तानिव (अद्य) इदानीम् (वृष्टिम्) वर्षणम् (ये) (विश्वे) सर्वे (मरुतः) वायवः (जुनन्ति) प्रेरयन्ति (अयम्) (यः) (अग्निः) पावकः (मरुतः) मनुष्याः (समिद्धः) प्रदीप्तः (एतम्) (जुषध्वम्) (कवयः) मेधाविनः (युवानः) प्राप्तयौवनाः ॥३॥
भावार्थभाषाः - ये वृष्टिकरान् वाय्वग्न्यादीन् विजानन्ति त एतान् वृष्टये प्रेरयितुं शक्नुवन्ति ॥३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे लोक वृष्टी करणारे वायू व अग्नी इत्यादींना विशेष करून जाणतात ते वृष्टीबाबत प्रेरणा देण्यास समर्थ असतात. ॥ ३ ॥