वांछित मन्त्र चुनें

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम्। म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥२॥

अंग्रेज़ी लिप्यंतरण

tveṣaṁ gaṇaṁ tavasaṁ khādihastaṁ dhunivratam māyinaṁ dātivāram | mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn ||

पद पाठ

त्वे॒षम्। ग॒णम्। त॒वस॑म्। खादि॑ऽहस्तम्। धुनि॑ऽव्रतम्। मा॒यिन॑म्। दातिऽवारम्। म॒यः॒ऽभुवः॑। ये। अमि॑ताः। म॒हि॒ऽत्वा। वन्द॑स्व। वि॒प्र॒। तु॒वि॒ऽराध॑सः। नॄन् ॥२॥

ऋग्वेद » मण्डल:5» सूक्त:58» मन्त्र:2 | अष्टक:4» अध्याय:3» वर्ग:23» मन्त्र:2 | मण्डल:5» अनुवाक:5» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहते हैं ॥

पदार्थान्वयभाषाः - हे (विप्र) बुद्धिमन् ! आप (त्वेषम्) प्रकाशित (तवसम्) बलवान् (खादिहस्तम्) खाद्य हाथों में जिसके (धुनिव्रतम्) कंपन के सदृश स्वभाव जिसका वा (मायिनम्) उत्तम बुद्धि जिसकी उस (दातिवारम्) दान के स्वीकार करनेवाले वीरों के (गणम्) गणन करने योग्य की (वन्दस्व) वन्दना करिये और (ये) जो (महित्वा) महत्त्व को प्राप्त होकर (अमिताः) अतुल शुभ गुणवाले (मयोभुवः) सुख को करानेवाले हों उन (तुविराधसः) बहुत धनवाले (नॄन्) मनुष्यों की वन्दना कीजिये ॥२॥
भावार्थभाषाः - मनुष्यों को चाहिये कि योग्य धार्मिक विद्वानों का ही सत्कार करें, जिससे सुख बढ़े ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्मनुष्याः किं कुर्युरित्याह ॥

अन्वय:

हे विप्र ! त्वं त्वेषं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारं वीराणां गणं वन्दस्व। ये महित्वाऽमिता मयोभुवः स्युस्ताँस्तुविराधसो नॄन् वन्दस्व ॥२॥

पदार्थान्वयभाषाः - (त्वेषम्) दीप्तिमन्तम् (गणम्) गणनीयम् (तवसम्) बलवन्तम् (खादिहस्तम्) खादि हस्तयोर्यस्य तम् (धुनिव्रतम्) धुनिः कम्पनमिव व्रतं शीलं यस्य तम् (मायिनम्) प्रशस्ता माया प्रज्ञा विद्यते यस्य तम् (दातिवारिम्) यो दातिं दानं वृणोति तम् (मयोभुवः) सुखं भावुकाः (ये) (अमिताः) अतुलशुभगुणाः (महित्वा) महत्त्वं प्राप्य (वन्दस्व) (विप्र) मेधाविन् (तुविराधसः) बहुधनवतः (नॄन्) मनुष्यान् ॥२॥
भावार्थभाषाः - मनुष्यैर्योग्यानां धार्मिकाणां विदुषामेव सत्कारः कर्त्तव्यो यतः सुखं वर्त्तेत ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी योग्य अशा धार्मिक विद्वानांचा सत्कार केल्यास सुख वाढते. ॥ २ ॥