वांछित मन्त्र चुनें

वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒माइ॑व॒ सुस॑दृशः सु॒पेश॑सः। पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥४॥

अंग्रेज़ी लिप्यंतरण

vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ | piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ ||

मन्त्र उच्चारण
पद पाठ

वात॑ऽत्विषः। म॒रुतः॑। व॒र्षऽनि॑र्निजः। य॒माःऽइ॑व। सुऽस॑दृशः। सु॒ऽपेश॑सः। पि॒शङ्ग॑ऽअश्वाः। अ॒रु॒णऽअ॑श्वाः। अ॒रे॒पसः॑। प्रऽत्व॑क्षसः। म॒हि॒ना। द्यौःऽइ॑व। उ॒रवः॑ ॥४॥

ऋग्वेद » मण्डल:5» सूक्त:57» मन्त्र:4 | अष्टक:4» अध्याय:3» वर्ग:21» मन्त्र:4 | मण्डल:5» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे विद्वान् जनो ! जो (यमाइव) न्यायाधीशों के सदृश (वातत्विषः) वायु की कान्ति के समान कान्ति जिनकी ऐसे (वर्षनिर्णिजः) वर्ष का निर्णय करनेवाले (सुसदृशः) उत्तम प्रकार तुल्य गुण, कर्म और स्वभाव युक्त (सुपेशसः) उत्तम तुल्य रूप वा सुवर्ण जिनका वे (पिशङ्गाश्वाः) सब ओर से पीले वर्ण के घोड़ोंवाले (अरेपसः) अपराध से रहित (अरुणाश्वाः) रक्त वर्ण के घोड़ोंवाले (प्रत्वक्षसः) अत्यन्त सूक्ष्म करनेवाले (महिना) महिमा से (द्यौरिव) सूर्य्य के सदृश (उरवः) बहुत (मरुतः) मनुष्य होवें, उनका सत्कार करो ॥४॥
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । जो मनुष्य सूर्य्य के सदृश आत्मा से प्रकाशित और न्यायाधीशों के सदृश व्यवहार करनेवाले विमान आदि वाहन से युक्त हैं, उनका निरन्तर सत्कार करो ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

हे विद्वांसो ! ये यमाइव वातत्विषो वर्षनिर्णिजः सुसदृशः सुपेशसः पिशङ्गाश्वा अरेपसोऽरुणाश्वा प्रत्वक्षसो महिना द्यौरिवोरवो मरुतः स्युस्तान् सत्कुरुत ॥४॥

पदार्थान्वयभाषाः - (वातत्विषः) वातस्य त्विट् कान्तिर्येषान्ते (मरुतः) मनुष्याः (वर्षनिर्णिजः) ये वर्षं निर्नेनिजन्ति ते (यमाइव) न्यायाधीशा इव (सुसदृशः) सम्यक्तुल्यगुणकर्मस्वभावाः (सुपेशसः) सुष्ठु पेशो रूपं सुवर्णं वा येषान्ते (पिशङ्गाश्वाः) आ पीतवर्णा अश्वा येषान्ते (अरुणाश्वाः) रक्तवर्णाऽश्वाः (अरेपसः) अनपराधिनः (प्रत्वक्षसः) प्रकर्षेण सूक्ष्मकर्त्तारः (महिना) महिम्ना (द्यौरिव) सूर्य्य इव (उरवः) बहवः ॥४॥
भावार्थभाषाः - अत्रोपमालङ्कारः । ये मनुष्याः सूर्य्यवदात्मप्रकाशा न्यायाधीशवद् व्यवहर्त्तारो विमानादियानयुक्ताः सन्ति तान् सततं सत्कुरुत ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे सूर्याप्रमाणे आत्मप्रकाशी न्यायाधीशाप्रमाणे व्यवहारतज्ज्ञ, विमान इत्यादी यानांनी सज्ज असतात त्यांचा सतत सत्कार करा. ॥ ४ ॥