वांछित मन्त्र चुनें

अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॒॑ दमू॑नाः॒ प्र स॒ध्रीची॑रसृजद्वि॒श्वश्च॑न्द्राः। मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः॥

अंग्रेज़ी लिप्यंतरण

apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ | madhvaḥ punānāḥ kavibhiḥ pavitrair dyubhir hinvanty aktubhir dhanutrīḥ ||

मन्त्र उच्चारण
पद पाठ

अ॒पः। चि॒त्। ए॒षः। वि॒ऽभ्वः॑। दमू॑नाः। प्र। स॒ध्रीचीः॑। अ॒सृ॒ज॒त्। वि॒श्वऽच॑न्द्राः। मध्वः॑। पु॒ना॒नाः। क॒विऽभिः॑। प॒वित्रैः॑। द्युऽभिः॑। हि॒न्व॒न्ति॒। अ॒क्तुऽभिः॑। धनु॑त्रीः॥

ऋग्वेद » मण्डल:3» सूक्त:31» मन्त्र:16 | अष्टक:3» अध्याय:2» वर्ग:8» मन्त्र:1 | मण्डल:3» अनुवाक:3» मन्त्र:16


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है।

पदार्थान्वयभाषाः - हे मनुष्यो ! जो लोग (कविभिः) विद्वान् जनों के सहित (पवित्रैः) उत्तम व्यवहारों तथा (द्युभिः) दिनों और (अक्तुभिः) रात्रियों से (मध्वः) कोमल स्वभाववाले मनुष्यों को (पुनानाः) पवित्र करते हुए जन (धनुत्रीः) धन और धान्य आदिकों से युक्त (हिन्वन्ति) बढ़ाते वा बढ़ते हैं जो (चित्) भी (एषः) यह (विभ्वः) व्यापक (दमूनाः) जितेन्दिय मनयुक्त (सध्रीचीः) एक साथ मिले हुए (विश्वश्चन्द्राः) संपूर्ण सुवर्ण आदिकों से युक्त (अपः) जलों के सदृश व्याप्त विद्याओं को (प्र) (असृजत्) उत्पन्न करता है, उन और उसका सर्व जन सङ्गम करें ॥१६॥
भावार्थभाषाः - जो विद्वान् लोग बहुत ऐश्वर्य्यों के जनक पदार्थों को कार्य सिद्धि के लिये उपयोग में लाते तथा विद्वान् जनों के साथ शुद्ध आचरणों को करके सुख और ऐश्वर्य्य दिन रात्रि बढ़ाते, वे भाग्यशाली हैं ॥१६॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह।

अन्वय:

हे मनुष्या ये कविभिः सहिताः पवित्रैर्द्युभिरक्तुभिर्मध्वः पुनाना जना धनुत्रीर्हिन्वन्ति यश्चिदेष विभ्वो दमूनाः सध्रीचीर्विश्वश्चन्द्रा अपः प्रासृजत्ताँस्तं च सर्वे सङ्गच्छन्ताम् ॥१६॥

पदार्थान्वयभाषाः - (अपः) जलानीव व्याप्तविद्याः (चित्) अपि (एषः) (विभ्वः) विभूः (दमूनाः) जितेन्द्रियमनस्काः (प्र) (सध्रीचीः) सहैवाञ्चन्तीः (असृजत्) सृजति (विश्वश्चन्द्राः) विश्वानि समग्राणि चन्द्राणि सुवर्णादीनि येषान्ते। अत्रापि ह्रस्वाच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः। (मध्वः) मधुरस्वभावान् जनान् (पुनानाः) पवित्रयन्तः (कविभिः) विद्वद्भिः (पवित्रैः) शुद्धैर्व्यवहारैः (द्युभिः) दिनैः (हिन्वन्ति) वर्धयन्ति वर्धन्ते वा। अत्र पक्षेऽन्तर्भावितो ण्यर्थः। (अक्तुभिः) रात्रिभिः (धनुत्रीः) धनधान्यादियुक्ताः ॥१६॥
भावार्थभाषाः - ये विद्वांसो वह्वैश्वर्य्यजनकान् पदार्थान् कार्यसिद्धये प्रयुञ्जते विद्वद्भिः सह पवित्राचरणं कृत्वा सुखैश्वर्य्यमहर्निशं वर्धयन्ति ते भाग्यशालिनः सन्ति ॥१६॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे विद्वान लोक पुष्कळ ऐश्वर्याचे निर्माते बनून पदार्थांना कार्यसिद्धीसाठी उपयोगात आणतात व विद्वानांबरोबर शुद्ध आचरण करून दिवसरात्र सुख, ऐश्वर्य वाढवितात ते भाग्यशाली असतात. ॥ १६ ॥