वांछित मन्त्र चुनें

तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य। तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑॥

अंग्रेज़ी लिप्यंतरण

tapo ṣv agne antarām̐ amitrān tapā śaṁsam araruṣaḥ parasya | tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ ||

मन्त्र उच्चारण
पद पाठ

तपो॒ इति॑। सु। अ॒ग्ने॒। अन्त॑रान्। अ॒मित्रा॑न्। तप॑। शंस॑म्। अर॑रुषः। पर॑स्य। तपो॒ इति॑। व॒सो॒ इति॑। चि॒कि॒ता॒नः। अ॒चित्ता॑न्। वि। ते॒। ति॒ष्ठ॒न्ता॒म्। अ॒जराः॑। अ॒यासः॑॥

ऋग्वेद » मण्डल:3» सूक्त:18» मन्त्र:2 | अष्टक:3» अध्याय:1» वर्ग:18» मन्त्र:2 | मण्डल:3» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है।

पदार्थान्वयभाषाः - हे (तपो) तपस्वी ! (अग्ने) दुष्टजनों के अग्नि के सदृश दाहकर्त्ता आप (अन्तरान्) भेद को प्राप्त (अमित्रान्) शत्रुओं को (सुतप) सन्तापयुक्त तथा (अररुषः) अहिंसायुक्त (परस्य) श्रेष्ठजन की (शंसम्) प्रशंसा करो हे (तपो) दुष्ट पुरुषों के दाहकारी (वसो) उत्तम गुणों में निवासी (चिकितानः) ज्ञानवान् वा बोधकारक आप (अचित्तान्) दरिद्र दशायुक्त पुरुषों को सचेत कीजिये और ये (अजराः) वृद्धावस्था रूप रोग से रहित (अयासः) विज्ञानयुक्त पुरुष (ते) आपके समीप (वि) (तिष्ठन्ताम्) वर्त्तमान हों ॥२॥
भावार्थभाषाः - जो मनुष्य शत्रुओं को पृथक् कर धार्मिक यथार्थवक्ता सत्यवादी पुरुषों का सत्कार करके सब जनों के लिये सुखवृद्धि करते हैं, वे भी सुख पाते हैं ॥२॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह।

अन्वय:

हे तपोऽग्ने त्वमन्तरानमित्रान्सुतप। अररुषः परस्य शंसं विधेहि। हे तपो वसो चिकितानस्त्वमचित्तान् बोधय। एतेऽजरा अयासस्ते समीपे वितिष्ठन्ताम् ॥२॥

पदार्थान्वयभाषाः - (तपो) तपस्विन् (सु) (अग्ने) दुष्टान्प्रतिपावकवद्वर्त्तमान (अन्तरान्) भिन्नान् (अमित्रान्) शत्रून् (तप) सन्तापय (शंसम्) प्रशंसाम् (अररुषः) अहिंसकस्य (परस्य) श्रेष्ठस्य (तपो) दुष्टानां पुरुषाणां दाहक (वसो) यस्सद्गुणेषु वसति तत्सम्बुद्धौ (चिकितानः) ज्ञानवान् ज्ञापकः (अचित्तान्) प्राप्तदरिद्रावस्थान् (वि) (ते) तव (तिष्ठन्ताम्) (अजराः) जरारोगरहिताः (अयासः) विज्ञानवन्तः ॥२॥
भावार्थभाषाः - ये मनुष्याः शत्रून्निवार्य्य धार्मिकानाप्तान्सत्कृत्य सर्वार्थं सुखं वर्द्धयन्ति तेऽपि सुखमाप्नुवन्ति ॥२॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे शत्रूंना पृथक करून धार्मिक यथार्थ वक्ता सत्यवादी पुरुषांचा सत्कार करून सर्व लोकांसाठी सुखवृद्धी करतात तीही सुख प्राप्त करतात. ॥ २ ॥