चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः। यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः॥
citraṁ tad vo maruto yāma cekite pṛśnyā yad ūdhar apy āpayo duhuḥ | yad vā nide navamānasya rudriyās tritaṁ jarāya juratām adābhyāḥ ||
चि॒त्रम्। तत्। वः॒। म॒रु॒तः॒। याम॑। चे॒कि॒ते॒। पृश्न्याः॑। यत्। ऊधः॑। अपि॑। आ॒पयः॑। दु॒हुः। यत्। वा॒। नि॒दे। नव॑मानस्य। रु॒द्रि॒याः॒। त्रि॒तम्। जरा॑य। जु॒र॒ताम्। अ॒दा॒भ्याः॒॥
स्वामी दयानन्द सरस्वती
फिर विद्वान् विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
राष्ट्ररक्षकों के तीन कर्त्तव्य
स्वामी दयानन्द सरस्वती
पुनर्विद्वद्विषयमाह।
हे अदाभ्या रुद्रिया मरुतो यद्वश्चित्रं याम यत्पृश्न्या ऊध आपयो दुहुः। वा यो नवमानस्य निदे त्रितं जुरतां जरायाऽपि चेकिते तद्यूयं गृह्णत ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of learned persons still goes on.
The persons who had studied and observed celibacy up to the age of 36 years, they are not easily overcome. They also learn thoroughly and friendly the mystery of water rained through the clouds. Such a person distinctly knows varying characteristics of the violent aged and admirers. Treat them in accordance with their qualities.
