वांछित मन्त्र चुनें

य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑। अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे॑ हिन्वा॒ना द्रवि॑णान्याशत॥

अंग्रेज़ी लिप्यंतरण

yajñena gātum apturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ | abhisvarā niṣadā gā avasyava indre hinvānā draviṇāny āśata ||

मन्त्र उच्चारण
पद पाठ

य॒ज्ञेन॑। गा॒तुम्। अ॒प्ऽतुरः॑। वि॒वि॒द्रि॒रे॒। धियः॑। हि॒न्वा॒नाः। उ॒शिजः॑। म॒नी॒षिणः॑। अ॒भि॒ऽस्वरा॑। नि॒ऽसदा॑। गाः। अ॒व॒स्यवः॑। इन्द्रे॑। हि॒न्वा॒नाः। द्रवि॑णानि। आ॒श॒त॒॥

ऋग्वेद » मण्डल:2» सूक्त:21» मन्त्र:5 | अष्टक:2» अध्याय:6» वर्ग:27» मन्त्र:5 | मण्डल:2» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी विषय को अगले मन्त्र में कहा है।

पदार्थान्वयभाषाः - जो (गातुम्) पृथिवी को (अप्तुरः) प्राप्त हुए (अभिस्वरा) सब ओर की वाणियों और (निषदा) नित्य जो सभा में स्थित होते उनसे (गाः) पृथिवियों को (अवस्यवः) अपनी रक्षारूप माननेवाले (इन्द्रे) बिजली आदि पदार्थ में (हिन्वानाः) वृद्धि को प्राप्त होते (उषिजः) मनोहर (धियः) बुद्धियों को (हिन्वानाः) बढ़ाते हुए (मनीषिणः) मनीषी जन (यज्ञेन) यज्ञ से विद्या और सुन्दर शील को (विविद्रिरे) प्राप्त होते हैं वे (द्रविणानि) धन वा यशों को (आशत) प्राप्त होते हैं ॥५॥
भावार्थभाषाः - कोई भी जन सत्संग-योगाभ्यास-विद्या और उत्तम बुद्धि के बिना पूर्ण विद्या और धन पाने को योग्य नहीं होता है ॥५॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह।

अन्वय:

ये गातुमप्तुरोऽभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना उषिजो धियो हिन्वानो मनीषिणो यज्ञेन विद्यासुशीले विविद्रिरे ते द्रविणान्याशत ॥५॥

पदार्थान्वयभाषाः - (यज्ञेन) सङ्गत्याख्येन (गातुम्) पृथिवीम् (अप्तुरः) प्राप्नुवन्तः (विविद्रिरे) लभन्ते (धियः) प्रज्ञाः (हिन्वानाः) वर्द्धयमानाः (उशिजः) कमितारः (मनीषिणः) मनस ईषिणः (अभिस्वरा) अभितः सर्वतः स्वरा वाणी तया। अत्र सुपां सुलुगिति डादेशः स्वर इति वाङ्नामसु निघं० १। ११ (निषदा) ये नित्यं सभायां सीदन्ति तैः। अत्रापि तृतीयाया डादेशः (गाः) पृथिवीः (अवस्यवः) आत्मनोऽवो रक्षामिच्छन्तः (इन्द्रे) विद्युदादिपदार्थे (हिन्वानाः) (द्रविणानि) धनानि यशांसि वा (आशत) प्राप्नुवन्ति ॥५॥
भावार्थभाषाः - नहि कश्चिदपि सत्सङ्गेन योगाभ्यासेन विद्यया प्रज्ञया विना पूर्णा विद्यां धनं च प्राप्तुमर्हति ॥५॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणतीही माणसे सत्संग, योगाभ्यास, विद्या व उत्तम बुद्धीशिवाय पूर्ण विद्या व धन प्राप्त करू शकत नाहीत. ॥ ५ ॥