वांछित मन्त्र चुनें

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

अंग्रेज़ी लिप्यंतरण

sa id dāsaṁ tuvīravam patir dan ṣaḻakṣaṁ triśīrṣāṇaṁ damanyat | asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||

पद पाठ

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् ष॒ट्ऽऽअ॒क्षम् । त्रि॒ऽशी॒र्षाणम् । द॒म॒न्य॒त् । अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥ १०.९९.६

ऋग्वेद » मण्डल:10» सूक्त:99» मन्त्र:6 | अष्टक:8» अध्याय:5» वर्ग:14» मन्त्र:6 | मण्डल:10» अनुवाक:8» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः) वह (त्रितः) तीन-स्थूल सूक्ष्म कारणशरीरों में वर्तमान आत्मा (यतिः) इन्द्रियों का स्वामी (तुवीरवम्) बहुत शब्दकारी-याचनारूप पुनः-पुनः शब्द करनेवाले (दासम्) उपक्षयकारी कामभाव­ (षळक्षम्) पाँच नेत्रादि इन्द्रिय और एक मन व्यक्त करने के साधन जिसके हैं, उस ऐसे (त्रिशीर्षाणम्) तीन-लोभ राग मोह शिर के समान जिसके हैं, उस ऐसे को (इत्) ही (दन्-दमन्यत्) दमन करता हुआ दमन करता है (अस्य) यह आत्मा (ओजसा) स्वात्मबल से (वृधानः) बढ़ता हुआ (विपा) मेधा से तथा वेदवाणी से (अयो अग्रया) छुरे की तीक्ष्ण धारा के समान जैसे (वराहं-नु-अहन्) निकृष्टभोजी शूकर के सदृश उस कामभाव को नष्ट करता है अथवा वर-आहार-श्रेष्ठ-आहार जिससे प्राप्त होता है, उस परमात्मा को प्राप्त होता है ॥६॥
भावार्थभाषाः - स्थूल सूक्ष्म कारण शरीरों को प्राप्त होनेवाला आत्मा इन्द्रियों और मन से व्यक्त होनेवाले लोभ, राग, मोहपरायण, निकृष्टभोजी, शूकर की भाँति कामभाव को दमन करता हुआ, वश करता हुआ नष्ट करता है तथा कामभाव को नष्ट करके परमात्मा को प्राप्त करता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-त्रितः) स त्रिषु स्थूलसूक्ष्मकारणशरीरेषु वर्त्तमान आत्मा (पतिः) इन्द्रियाणां स्वामी (तुवीरवम्) बहुशब्दकारिणम् (दासम्) उपदसनीयं कामं कामभारं (षळक्षम्) नेत्रादीनि पञ्चेन्द्रियाणि मनश्च व्यक्तीकरण-साधनानि यस्य तथाभूतं (त्रिशीर्षाणम्) लोभरागमोहाः शिरोवत् सन्ति यस्य तथाभूतं (इत्) खलु (दन्-दमन्यत्) दमयन् दमयति (अस्य) अयम् “व्यत्ययेन षष्ठी” (ओजसा) आत्मबलेन (वृधानः) वर्धमानः (विपा) मेधया यया स विपश्चित्-मेधावी “विपश्चित् मेधाविनाम” [निघ० ३।१५] तया मेधया यद्वा वेदवाचा “विपा वाङ्नाम” [निघ० १।११] (अयो-अग्रया) क्षुरस्य धारयेव तीक्ष्णया (वराहम्-नु-अहन्) निकृष्टभोजिनं शूकरसदृशं कामभावमवश्यं हन्ति यद्वा वराहारं “वराहः-वराहारः” [निरु० ९।५] श्रेष्ठमाहारं यस्मात् प्राप्यते तं परमात्मानं प्राप्नोति “हन् हिंसागत्योः” [अदादि०] ॥६॥