वांछित मन्त्र चुनें

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्व॑: शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥

अंग्रेज़ी लिप्यंतरण

etāny agne navatir nava tve āhutāny adhirathā sahasrā | tebhir vardhasva tanvaḥ śūra pūrvīr divo no vṛṣṭim iṣito rirīhi ||

पद पाठ

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ । तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥ १०.९८.१०

ऋग्वेद » मण्डल:10» सूक्त:98» मन्त्र:10 | अष्टक:8» अध्याय:5» वर्ग:13» मन्त्र:4 | मण्डल:10» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (एतानि) ये (नवतिः-नव) निन्यानवे वर्ष जीवन के, सौवें वर्ष में मृत्यु हो जाती है, सामान्य शास्त्रनियम से जीवन के निन्यानवे वर्ष, जो ऐहिक-सांसारिक हैं, वे (अधिरथा सहस्रा) रमणीय मोक्षसम्बन्धी असंख्य अर्थात् अनन्त निन्यानवे वर्ष हो जाते हैं, (त्वे) तुझ में (आहुतानि) आश्रित हैं (तेभिः) उन अनन्त निन्यानवे वर्षों के द्वारा (पूर्वीः) श्रेष्ठ-अलौकिक मोक्षसम्बन्धी (तन्वः) देहों-ब्राह्मशरीरों को (वर्धस्व) बढ़ा-पुष्ट कर (नः) हमारे लिये (दूषितः) उपासित हुआ (दिवः) मोक्षधाम से (वृष्टिम्) आनन्दवृष्टि को (रिरीहि) प्रेरित कर, उसका दृश्य दिखा ॥१०॥
भावार्थभाषाः - मानव के जीवनसम्बन्धी सांसारिक वर्ष शास्त्रीय दृष्टि से सौवें वर्ष में मृत्यु हो जाने पर निन्यानवें वर्ष रह जाते हैं, वे रमणीय मोक्षसम्बन्धी असंख्य अनन्त गुणित निन्यानवें बन जाते हैं अर्थात् अनन्त निन्यानवें वर्ष बन जाते हैं, जो परमात्मा के आश्रय में होते हैं, वे अलौकिक ब्राह्म-ब्रह्म के आधार पर देहों में-शरीरों में परमात्मा द्वारा पुष्ट होते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (एतानि नवतिः-नव) इमानि नवनवतिः संख्याकानि वर्षाणि ऐहिकजीवनस्य यतः “शतायुर्वै पुरुषः” इति शततमे वर्षे मृत्युर्भवति तद्वर्षं विहाय नवनवतिर्वर्षाणि जीवनस्य तानि (अधिरथा सहस्रा) रमणीयमोक्षमधिकृत्य-असङ्ख्यानि-अनन्तानि नवनवतिर्वर्षाणि मोक्षे भवन्ति (त्वे-आहुतानि) त्वयि-आश्रितानि सन्ति (तेभिः) तैर्वर्षैः (पूर्वीः-तन्वः) श्रेष्ठाः अलौकिकान्देहान् ब्राह्मशरीराणि “ब्राह्मेण जैमिनिरुपन्यासादिभ्यः” [वेदान्त० ४।४।५] (वर्धस्व) वर्धय (नः) अस्मभ्यं (दिवः) ततो मोक्षधामतः (इषितः) प्रार्थितः सन् (वृष्टिम्) आनन्दवृष्टिं (रिरीहि) प्रापय “रिरीहि प्रापय” [ऋ० ६।४६।८ दयानन्दः] ॥१०॥