वांछित मन्त्र चुनें

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥

अंग्रेज़ी लिप्यंतरण

aśvāvatīṁ somāvatīm ūrjayantīm udojasam | āvitsi sarvā oṣadhīr asmā ariṣṭatātaye ||

पद पाठ

अ॒श्व॒ऽव॒तीम् । स॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् । आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥ १०.९७.७

ऋग्वेद » मण्डल:10» सूक्त:97» मन्त्र:7 | अष्टक:8» अध्याय:5» वर्ग:9» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्वावतीम्) अश्व-घोड़े की शक्तिवाली अश्वगन्धा आदि ओषधी को (सोमावतीम्) सोम्यरसवाली ओषधी को (ऊर्जयन्तीम्) बलकारिणी ओषधी को (उदोजसम्) उत्साहवर्धक ओषधी को तथा (सर्वाः) सारी (ओषधीः) ओषधियों को (अस्मै) इस (अरिष्टतातये) रोगरहित-रोगमुक्त हो जाने के लिए (आवित्सि) मैं वैद्य जानता हूँ या उपयोग करता हूँ ॥७॥
भावार्थभाषाः - कुछ ओषधियाँ मानसिक रोग को दूर करनेवाली, कुछ शरीर में रस रक्त का सञ्चार करनेवाली और कुछ प्राणशक्ति देनेवाली और कुछ वीर्यप्रद वाजीकरण ओषधियाँ होती हैं, उन सबका ज्ञान और उपयोग करना वैद्य को आना चाहिये ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्वावतीम्) अश्ववच्छक्तिमतीमश्वगन्धादिकां (सोमावतीम्) सोम्यरसवतीम् (ऊर्जयन्तीम्) बलकारिणीम् (उदोजसाम्) उत्साहवतीम्-तथा (सर्वाः-ओषधीः) सर्वाः खल्वोषधीः (अस्मै-अरिष्टतातये) एतस्मै रोगिणे जनाय अरिष्टकरणाय रोगविमुक्तये (आवित्सि) अहं भिषग्जानामि यद्वोपयुञ्जे ॥७॥