वांछित मन्त्र चुनें

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत । अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

अंग्रेज़ी लिप्यंतरण

hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata | arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī ||

पद पाठ

हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत । अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥ १०.९६.८

ऋग्वेद » मण्डल:10» सूक्त:96» मन्त्र:8 | अष्टक:8» अध्याय:5» वर्ग:6» मन्त्र:3 | मण्डल:10» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हरिश्मशारुः) अज्ञानहरणशीलप्रमुख ज्ञान उपदेश वेदवाला (हरिकेशः) दुःखहरणकारक प्रकाशवाला (आयसः) तेज का पुञ्ज-तेजस्वी (तुरस्पेये) उपासना रस-के पान प्रसङ्ग में शीघ्रकारी (यः) जो (हरिपाः) मनोहर उपासना रस के पान करनेवाले (अवर्धत) उपासक आत्मा के अन्दर बढ़ता है-साक्षात् होता है (वाजिनीवसुः) उषा के समान ज्ञानदीप्ति का बसानेवाला है (अर्वद्भिः) गतिवालों (हरिभिः) दुःखहरणशीलवालों के द्वारा (हरी) सुनने सुनानेवाले (विश्वा) सब (दुरिता) दुःखों को (अति पारिषत्) अतिक्रमण कर जाते हैं ॥८॥
भावार्थभाषाः - परमात्मा अज्ञाननाशक प्रमुख ज्ञानभण्डार वेदवाला दुःखनाशक ज्ञानप्रकाशवाला तेजस्वी उपासनाप्रसङ्ग में शीघ्रकारी उपासना करनेवालों के अन्दर साक्षात् होता है, ज्ञानदीप्ति का प्रकाश करता है, उसके उपदेश को सुनने-सुनानेवालों को दुःख से पार कर देता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (हरिश्मशारुः) हरयो हरणशीला अज्ञाननाशकाः श्मनि मुखे प्रमुखे ज्ञानोपदेशे वेदे मन्त्रा यस्य तथाभूतः, (हरिकेशः) दुःखहरणशीलाः केशाः प्रकाशा यस्य सः (आयसः) अयो-हिरण्यम्-हिरण्यं तेजः “तेजो वै हिरण्यम्” [काठ० ११।४०।८] तेजस्वी (तुरस्पेये) उपासनारसपानप्रसङ्गे शीघ्रकारी (यः) यः खलु (हरिपाः-अवर्धत) मनोहरमुपासनारसस्य पानकर्त्ता-उपासकात्मनि वर्धते साक्षाद् भवति, (वाजिनीवसुः) उषोवज्ज्ञानदीप्तेर्वासयिता सोऽस्ति (अर्वद्भिः-हरिभिः) गतिमद्भिः-दखहारिभिर्शीलैः (हरी विश्वा-दुरिता) श्रावयितृश्रोतारौ सर्वाणि दुःखानि (अति पारिषत्) अतिक्रम्य पारयति ॥८॥