वांछित मन्त्र चुनें

त्रिः स्म॒ माह्न॑: श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि । पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥

अंग्रेज़ी लिप्यंतरण

triḥ sma māhnaḥ śnathayo vaitasenota sma me vyatyai pṛṇāsi | purūravo nu te ketam āyaṁ rājā me vīra tanvas tad āsīḥ ||

पद पाठ

त्रिः । स्म॒ । मा । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ । पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥ १०.९५.५

ऋग्वेद » मण्डल:10» सूक्त:95» मन्त्र:5 | अष्टक:8» अध्याय:5» वर्ग:1» मन्त्र:5 | मण्डल:10» अनुवाक:8» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत) अपि-हाँ (पुरूरवः) हे बहुत प्रशंसक पति या हे बहुशासक राजन् ! (मा) मुझ तेरी पत्नी या प्रजा को वह व्यभिचारी या दस्यु (अह्नः-त्रिः) दिन में तीन वार (वैतसेन) पुरुषेन्द्रिय से-गुप्तेन्द्रिय से (श्नथयः स्म) ताड़ित करे पीड़ित करे, यह सम्भावना है (अव्यत्यै मे) अविपरीता अनुकूला हुई मुझको (पृणासि) प्रसन्न कर तृप्त कर, ध्यान रख, कोई व्यभिचारी या दस्यु न आ घुसे (ते केतमनु) तेरे निर्देश के अनुसार (आयम्) मैं पत्नी या प्रजा तुझे प्राप्त हुई हूँ (तत्) इस हेतु (वीर) वीरपति या राजन् (मे तन्वः राजा-आसीः) तू मेरे आत्मा का आत्मीय-राजा है ॥५॥
भावार्थभाषाः - किसी भी घर में या राष्ट्र में व्यभिचारी या दस्यु को घुसने न दिया जावे, अन्यथा पत्नी को और प्रजा को बलात् सम्भोग से बारम्बार पीड़ित करेगा, अनुकूल पत्नी तथा प्रजा को सदा प्रसन्न तृप्त रखे, पति या राजा पत्नी या प्रजा का आत्मीय साथी है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत पुरूरवः) अपि हे बहुप्रशंसक पते बहुशासक प्रजापते राजन् ! (मा) मां तव जायां तव प्रजां वा स व्यभिचारी जारो दस्युर्वा (अह्नः-त्रिः) दिनस्य दिने त्रिः त्रिरिति बहुत्वप्रदर्शनार्थं बहुवारं (वैतसेन) पुंस्प्रजननेन “शेपो वैतस इति पुँस्प्रजननस्य-त्रिः स्म-माह्नः श्नथयो वैतसेन [निरु० ३।२१] (श्नथयः स्म) ताडयेत्-इति सम्भावना “श्नथति वधकर्मा” [निघ० २।१९] “श्नथयः” ‘पुरुषव्यत्ययेन मध्यमो लिङर्थे लङ्’ (अव्यत्यै मे) अविपरीतगतिकायै अनुकूलायै मह्यं (पृणासि) त्वं पृणीहि ‘लोडर्थे लट्’ (ते केतम्-अनु-आयम्) तव निर्देशमनुसरती खल्वहमागच्छम् (वीर) हे वीर ! पते ! प्रजापते ! वा (तत् मे तन्वः) तस्मात् पूर्वतः-विवाहकालादेव शासनकालादेव वा त्वं ममात्मनः “आत्मा वै तनूः” [श० ६।७।२।६] (असि) पतिर्भवसि ॥५॥