वांछित मन्त्र चुनें

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः । दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

अंग्रेज़ी लिप्यंतरण

daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ||

पद पाठ

दशा॑वनिऽभ्यः॑ । दश॑कक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः । दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥ १०.९४.७

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:7 | अष्टक:8» अध्याय:4» वर्ग:30» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दशावनिभ्यः) दश कर्मों की रक्षा करनेवाली  अङ्गुलियाँ जिनकी हैं, ऐसे विद्वानों को (दशकक्ष्येभ्यः) दशकर्म को प्रकाशित करनेवाली अङ्गुलियाँ जिनकी हैं, ऐसे विद्वानों को (दशयोक्त्रेभ्यः) दश संयोग करनेवाली अङ्गुलियाँ  जिनकी हैं, ऐसे विद्वानों को (दशयोजनेभ्यः) दश यथायोग्य योजनाएँ करनेवाली अङ्गुलियाँ जिनकी हैं, ऐसे विद्वानों को (दशाभीशुभ्यः) दश कर्मों में व्यापनधर्मी अङ्गुलियाँ जिनकी हैं, ऐसे विद्वानों को (दश-धुरः) शत्रुओं का विध्वंस करनेवाली दश अङ्गुलियों से इस प्रकार दश कार्यविभागों से युक्त योग्य संलग्न दश महानुभावों को (अजरेभ्यः) जरारहित युवकों को (वहद्भ्यः) राज प्रजा के कार्यों को वहन करनेवाले राजप्रतिनिधि और प्रजाप्रतिनिधियों को (अर्चत) सत्कृत करो, उनकी आज्ञा का पालन करो, उनमें पाँच राजप्रतिनिधि-राज्यमन्त्री, गृहमन्त्री, अर्थमन्त्री, सैन्यबलमन्त्री और विदेशमन्त्री तथा प्रजाप्रतिनिधि ब्राह्मण क्षत्रिय वैश्य शूद्र और निषाद-वनवासी पाँचों के पाँच मुख्य जन राष्ट्र के संचालन में आवश्यक हैं ॥७॥
भावार्थभाषाः - राष्ट्र के संचालन में पाँच राष्ट्र के अधिकारी प्रतिनिधि-राज्यमन्त्री, गृहमन्त्री, अर्थमन्त्री, सैन्यमन्त्री, विदेशमन्त्री और प्रजा के प्रतिनिधि ब्राह्मण क्षत्रिय वैश्य शूद्र निषाद-वनवासी प्रत्येक के मुख्य जन होने चाहिए ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दशावनिभ्यः) दशावनयः कर्मणामवित्र्यो रक्षिकाऽङ्गुलयो येषां तान् विदुषः “सर्वत्र द्वितीयार्थे चतुर्थी” (दशकक्ष्येभ्यः) दशकर्मप्रकाशिका अङ्गुलयो येषां तान् (दशयोक्त्रेभ्यः) दश संयोजयित्र्यः सङ्गमयित्र्यो अङ्गुलयो येषां तान् (दशयोजनेभ्यः) दश यथायोग्यं योजनाः कर्त्र्योऽङ्गुलयो येषां तान् (दशाभीशुभ्यः) दशकर्मसु व्यापनधर्मिण्योऽङ्गुलयो येषां तान् (दश धुरः) दशभिः शत्रूणां विध्वंसयित्रीभिरङ्गुलिभिः “तृतीयार्थे प्रथमा” दशसु कार्येषु विभागेषु युक्तान् योग्यान् संलग्नान् दश महानुभावान् (अजरेभ्यः) अजरान्-अवृद्धान् (वहद्भ्यः) वहन्ति राजप्रजाकार्याणि तान् राजप्रजाप्रतिनिधिभूतान् (अर्चत) सत्कुरुत तेषामाज्ञां पालयत तेषु पञ्च राजप्रतिनिधयः-राज्यमन्त्री, गृहमन्त्री, अर्थमन्त्री, सैन्यबलमन्त्री, विदेशमन्त्री, प्रजाप्रतिनिधयो ब्राह्मणक्षत्रियवैश्यशूद्र-निषादानामेकैको मुख्यो जनः, तत्र दशावनिप्रभृतिगुणवन्तः स्युः-अयमर्थो निरुक्तानुसारी ॥७॥