वांछित मन्त्र चुनें

ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभि॑: । वि॒ष्ट्वी ग्रावा॑णः सु॒कृत॑: सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥

अंग्रेज़ी लिप्यंतरण

ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ | viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata ||

पद पाठ

ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ । वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥ १०.९४.२

ऋग्वेद » मण्डल:10» सूक्त:94» मन्त्र:2 | अष्टक:8» अध्याय:4» वर्ग:29» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एते) ये वैदिक विद्वान् (शतवत्) सौ संख्या में (वदन्ति) भाषण देते हैं (सहस्रवत्) सहस्र संख्या में हुए (अभिक्रन्दन्ति) मन्त्रों को भलीभाँति उच्चारण करते हैं, (हरितेभिः-आसभिः) मनोहर मुखों से (ग्रावाणः) विद्वान् (सुकृतः) पुण्यकर्मवाले (सुकृत्यया) उत्तम क्रिया कलाप से (विष्ट्वी) प्रवेश करके (होतुः-चित्) यजमान के घर में (पूर्वे) श्रेष्ठ होते हुए (हविः-आशत) अन्न भोजन खाते हैं ॥२॥
भावार्थभाषाः - सैकड़ों सहस्रों विद्वान् मिलकर सुमधुर मुख से तथा सुन्दर क्रिया कलाप से प्रवचन और मन्त्रोच्चारण घर-घर और राष्ट्र में किया करें, उनके भोजन की समुचित व्यवस्था गृहस्थों और शासकों की ओर से की जानी चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एते) विद्वांसः (शतवत्) शतसंख्याशो भूत्वा (वदन्ति) भाषन्ते (सहस्रवत्-अभिक्रन्दन्ति) सहस्रसंख्याशो भूत्वा अभित उच्चारयन्ति (हरितेभिः-आसभिः) मनोहरैः “हरितं कमनीयम्” [ऋ० ३।४४।४] मुखैः (ग्रावाणः) विद्वांसः (सुकृतः) पुण्यकर्माणः (सुकृत्यया) पुण्यक्रियाकलापेन (विष्ट्वी) विष्ट्वा (होतुः-चित्) यजमानस्य गृहे प्रविश्य (पूर्वे) श्रेष्ठाः सन्तः (हविः-आशत) अन्नभोजनं प्राप्नुवन्ति ॥२॥