वांछित मन्त्र चुनें

या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः । ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥

अंग्रेज़ी लिप्यंतरण

yāvanmātram uṣaso na pratīkaṁ suparṇyo vasate mātariśvaḥ | tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan ||

पद पाठ

या॒व॒त्ऽमा॒त्रम् । उ॒षसः॑ । न । प्रती॑कम् । सु॒ऽप॒र्ण्यः॑ । वस॑ते । मा॒त॒रि॒श्वः॒ । ताव॑त् । द॒धा॒ति॒ । उप॑ । य॒ज्ञम् । आ॒ऽयन् । ब्रा॒ह्म॒णः । होतुः॑ । अव॑रः । नि॒ऽसीद॑न् ॥ १०.८८.१९

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:19 | अष्टक:8» अध्याय:4» वर्ग:13» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:19


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मातरिश्वन्) हे वायु ! हे जीवात्मन् ! (उषसः प्रतीकम्) उषोवेला का हमारे सामने व्यक्तरूप पुनः दर्शन (न) जैसे होता है (सुपर्ण्यः-वसते) उत्तम उड़नेवाले पक्षी उस उषा को आच्छादित करते हैं सूर्यकिरणें (तावत्) उस काल में (होतुः) होमनेवाले अग्नि का (अवरः-ब्राह्मणः) इधर का ब्राह्मणजन होता बनकर (निषीदन्) बैठने के हेतु (यज्ञम्-आयन्) यज्ञ को प्राप्त होता है (तावत्-उप दधाति) तब तक उस यज्ञ का उपधान करता है-आश्रय लेता है ॥१९॥
भावार्थभाषाः - उषावेला तब तक कहलाती है, जब तक सूर्यकिरणें उसे आच्छादित न कर दें, जब ढक दें, तब मनुष्य यज्ञ अग्निहोत्र करना आरम्भ करे, पूर्व नहीं, पूर्व तो ब्रह्मयज्ञ की वेला है ॥१९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मातरश्विन्) हे वायो ! जीवात्मन् ! (उषसः प्रतीकम्) उषसः प्रत्यक्तम्-अस्मदभिमुखं व्यक्तत्वं प्रतिदर्शनं वा भवति (न) सम्प्रति “उपमानस्य सम्प्रत्यर्थे प्रयोगः” [निरु० ७।३१] (सुपर्ण्यः-वसते) सुपतनाः पतत्रयो वसते-उषसं छादयन्ति (तावत्) तस्मिन् काले (होतुः) होतृभूतस्य-अग्नेः (अवरः-ब्राह्मणः) अवरो मनुष्यो होता (निषीदन्) उपविशन् (यज्ञम्-आयन्) यज्ञमागच्छन् (तावत्-उपदधाति) तावत्कालं तं यज्ञमुप धारयति ॥१९॥