वांछित मन्त्र चुनें

कत्य॒ग्नय॒: कति॒ सूर्या॑स॒: कत्यु॒षास॒: कत्यु॑ स्वि॒दाप॑: । नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ॥

अंग्रेज़ी लिप्यंतरण

katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ | nopaspijaṁ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam ||

पद पाठ

कति॑ । अ॒ग्नयः॑ । कति॑ । सूर्या॑सः । कति॑ । उ॒षसः॑ । कति॑ । ऊँ॒ इति॑ । स्वि॒त् । आपः॑ । न । उ॒प॒ऽस्पिज॑म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि॑ । वः॒ । क॒व॒यः॒ । वि॒द्मने॑ । कम् ॥ १०.८८.१८

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:18 | अष्टक:8» अध्याय:4» वर्ग:13» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:18


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्नयः कति) अग्नियाँ कितनी ही हैं-बहुत हैं (सूर्याः कति) सूर्य कितने ही हैं-बहुत हैं (उषासः कति) उषाएँ कितनी ही हैं-बहुत हैं (आपः-उ कति स्वित्) जल कितने हैं (पितरः) हे पालक विद्वानों ! (नः) तुम्हें (उपस्पिजं न वदामि) उपालम्भरूप या स्वज्ञानप्रदर्शनार्थ नहीं पूछता हूँ, किन्तु (कवयः-वः-विद्मने कं पृच्छामि) विद्वानों ! आपसे ज्ञानप्राप्ति के लिये पूछता हूँ ॥१८॥
भावार्थभाषाः - अपने से बड़े विद्वानों से जिज्ञासापूर्वक पूछना चाहिए, अन्यथा स्वज्ञानप्रदर्शनार्थ नहीं, कि अग्नि या सूर्य जल कितने हैं ॥१८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्नयः कति) अग्नयः कति सन्ति (सूर्याः कति) सूर्याः कति सन्ति (उषासः कति) उषसः कति सन्ति (आप उ कति स्वित्) आपोऽपि कति सन्ति (पितरः-वः-उपस्पिजं न वदामि) हे पालकाः ! युष्मान् उपालम्भनरूपं स्वज्ञानबलप्रदर्शनार्थं वा न वदामि (कवयः-वः-विद्मने पृच्छामि) हे विद्वांसो युष्मान् ज्ञानाय पृच्छामि ॥१८॥