वांछित मन्त्र चुनें

पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् । भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

अंग्रेज़ी लिप्यंतरण

parśur ha nāma mānavī sākaṁ sasūva viṁśatim | bhadram bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ ||

पद पाठ

पशुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् । भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥ १०.८६.२३

ऋग्वेद » मण्डल:10» सूक्त:86» मन्त्र:23 | अष्टक:8» अध्याय:4» वर्ग:4» मन्त्र:8 | मण्डल:10» अनुवाक:7» मन्त्र:23


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मानवी ह पर्शुः-नाम) संवत्सर की अवान्तर दिशा है, वहाँ मैं चला जाता हूँ (साकं विंशतिं ससूव) जो कि बीस के साथ पन्द्रह और पैंतीस ग्रहों को उत्पन्न करती है (भल त्यस्यै भद्रम्-अभूत्) हे कल्याणकारिन् ! उस मेरी माता के लिये कल्याण होवे (यस्याः-उदरम्-आमयत्) जिसका उदर आश्रय देता है एवं बाहर प्रेरित करता है, उसकी  शरण में चला जाता हूँ ॥२३॥
भावार्थभाषाः - संवत्सर या वर्षचक्र का वसन्तसम्पात एक भाग है, वहाँ पर समस्त ग्रह-उपग्रह सृष्टि के आरम्भ में स्थान ले लेते हैं। वहीं से प्रकट होते हैं और गति प्रारम्भ करते हैं ॥२३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - सूर्योक्तिः−(मानवी ह पर्शुः-नाम) संवत्सरस्य “प्रजापतिर्वै मनुः” [श० ६।६।१।१९] “संवत्सरो वै प्रजापतिः” [श० २।३।३।११५] पर्शुरवान्तरदिक् “अवान्तरदिशः पर्शवः” [बृहदा० १।१।१] सम्पातदिक्, तत्र गत आसम् (साकं-विंशतिं ससूव) पूर्वोक्तान् पञ्चदश उक्ष्णो ग्रहान् तैः साकं विंशतिं ग्रहान् उत्पादयति “सन्ततिर्वा एते ग्रहाः” [तै० ब्रा० १।२।३।१] (भल त्यस्यै भद्रम्-अभूत्) हे कल्याणकारिन् ! “भल आभण्डने” [चुरादि०] तस्यै मम मात्रे कल्याणं भवेत् (यस्याः-उदरम्-आमयत्) यस्या उदरम्-आश्रयं ददाति बहिश्च प्रेरयति तच्छरणे गतो भवामि ॥२३॥