वांछित मन्त्र चुनें

आ न॑: प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा । अदु॑र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

अंग्रेज़ी लिप्यंतरण

ā naḥ prajāṁ janayatu prajāpatir ājarasāya sam anaktv aryamā | adurmaṅgalīḥ patilokam ā viśa śaṁ no bhava dvipade śaṁ catuṣpade ||

पद पाठ

आ । नः॒ । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑तिः । आ॒ऽज॒र॒साय॑ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा । अदुः॑ऽमङ्गलीः । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥ १०.८५.४३

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:43 | अष्टक:8» अध्याय:3» वर्ग:28» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:43


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रजापतिः) प्रजापालक परमात्मा (नः प्रजाम्) हमारे लिये सन्तान को (आ जनयतु) भलीभाँति उत्पन्न करे (अर्यमा) सूर्य (आजरसाय) जरा अवस्था पर्यन्त (सम् अनक्तु) संयुक्त करे (अदुर्मङ्गलीः) हे वधू ! तू दुर्मङ्गलतारहित सुमङ्गलस्वभाव सहित हुई (पतिलोकम्-आ विश) मुझ पति के कुटुम्ब को प्राप्त हो (नः-द्विपदे शं चतुष्पदे शं भव) हमारे दो पैरवाले मनुष्यमात्र के लिये कल्याणकारी हो, चार पैरवाले पशु के लिये कल्याणकारी हो ॥४३॥
भावार्थभाषाः - गृहस्थ में पति-पत्नी इस प्रकार सदाचरण से रहें कि सन्तान उत्पन्न हो, दोनों जरापर्यन्त जीवित रहें। पत्नी गृहलक्ष्मी बनी हुई कल्याणसाधक घर में रहे, कुटुम्ब में मेल से रहे, पारिवारिक जन और पशु का हित साधती रहे ॥४३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रजापतिः-नः प्रजाम्-आ जनयतु) प्रजापालकः परमात्मास्मभ्यं सन्ततिं समन्तादुत्पादयतु (अर्यमा-आजरसाय सम् अनक्तु) आदित्यः-जरावस्थापर्यन्तमावां संयुक्तौ करोतु न वियोजयतु (अदुर्मङ्गलीः पतिलोकम्-आ विश) हे वधु ! त्वं दुर्मङ्गलभावरहिता सुमङ्गलभावसम्पन्ना सती मम पतिभूतस्य कुटुम्बं वंशं समन्तात् समाविश (नः द्विपदे शं चतुष्पदे शं भव) अस्माकं जनमात्राय पशुमात्राय च कल्याणकारिणी भव ॥४३॥