वांछित मन्त्र चुनें

तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वप॑न्ति । या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शन्त॑: प्र॒हरा॑म॒ शेप॑म् ॥

अंग्रेज़ी लिप्यंतरण

tām pūṣañ chivatamām erayasva yasyām bījam manuṣyā vapanti | yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam ||

पद पाठ

ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति । या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥ १०.८५.३७

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:37 | अष्टक:8» अध्याय:3» वर्ग:27» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:37


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन्) हे पोषणकर्ता ! परमात्मन् ! (तां शिवतमाम्) उस कल्याणकारी वधू को (ईरयस्व) तू प्रेरित करता है-प्रदान करता है (यस्यां मनुष्याः) जिसमें पुरुष (बीजं वपन्ति) सन्तान के बीज-वीर्य को डालते हैं (या उशती) जो कामना करती हुई (नः ऊरू विश्रयाते) हमारे लिये दोनों जङ्घाओं को शिथिल करती है-खोलती है (यस्याम्-उशन्तः) जिसमें हम कामना करते हुए (शेपं प्रहरामः) प्रजननसाधन-पुरुषेन्द्रिय को प्रक्षिप्त करते हैं ॥३७॥
भावार्थभाषाः - विवाह के अनन्तर घर पहुँचकर गर्भाधान के लिये वधू को कामना करनी चाहिये, जिसके अन्दर पुत्र की कामना करते हुए पुरुष सन्तानबीज को प्रक्षिप्त करे और वधू अपने गुप्ताङ्गों को खोल दे ॥३७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पूषन्) हे पोषणकर्त्तः ! परमात्मन् ! (तां शिवतमाम्-ईरयस्व) तां कल्याणकरीं वधूं प्रेरयसि-प्रयच्छसि (यस्यां मनुष्याः-बीजम्-वपन्ति) यस्यां हि पुरुषाः सन्तानबीजं क्षिपन्ति (या-उशती नः-ऊरू विश्रयाते) या कामयमाना सती खल्वस्मभ्यं जङ्घे उभे शिथिलयति विसारयति (यस्याम्-उशन्तः शेपं प्रहरामः) यस्यां वयं कामयमानाः प्रजननसाधनं पुरुषेन्द्रियं प्रक्षिपामः ॥३७॥