वांछित मन्त्र चुनें

गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथास॑: । भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥

अंग्रेज़ी लिप्यंतरण

gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ | bhago aryamā savitā puraṁdhir mahyaṁ tvādur gārhapatyāya devāḥ ||

पद पाठ

गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ । भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥ १०.८५.३६

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:36 | अष्टक:8» अध्याय:3» वर्ग:27» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:36


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते हस्तम्) हे वधू ! तेरे हाथ को (सौभगत्वाय गृभ्णामि) सौभाग्य के लिये मैं पति ग्रहण करता हूँ (मया पत्या) मुझ पति के साथ (यथा जरदष्टिः-असः) जैसे ही तू जरापर्यन्त सुख भोगनेवाली हो (भगः-अर्यमा सविता) ऐश्वर्यवान् परमात्मा, पुरोहित, जनक-तेरा पिता (पुरन्धिः-देवाः) नगरधारक राजकर्मचारी, ये सब देवभूत पूजनीय महानुभाव (गार्हपत्याय) गृहस्थाश्रम के पति होने के लिये (त्वा मह्यम्-अदुः) तुझे मेरे लिये देते हैं ॥३६॥
भावार्थभाषाः - विवाहसम्बन्ध परमात्मा के आदेशानुसार पुरोहित, पिता, नगराधिकारी इनके साक्षित्व में होना चाहिए। पति-पत्नी का सम्बन्ध गृहस्थ में एक दूसरे को जरापर्यन्त पालन के ढंग का होता है ॥३६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते हस्तं सौभगत्वाय गृभ्णामि) हे वधु ! तव हस्तं सौभाग्यायाहं गृह्णामि (मया पत्या यथा जरदष्टिः-असः) यथा हि मया पत्या त्वं जरापर्यन्तं सुखभोगिनी भवेः (भगः-अर्यमा सविता पुरन्धिः-देवाः) ऐश्वर्यवान् परमात्मा पुरोहितो जनको नगरधारको राजकर्मचारी देवभूताः (गार्हपत्याय) गृहस्थाश्रमस्य पतिभावाय (त्वा मह्यम्-अदुः) त्वां मह्यं प्रयच्छन्ति ॥३६॥