वांछित मन्त्र चुनें

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रम् । क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥

अंग्रेज़ी लिप्यंतरण

ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram | kratvā no manyo saha medy edhi mahādhanasya puruhūta saṁsṛji ||

पद पाठ

आऽभू॑त्या । स॒ह॒ऽजाः । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । बि॒भ॒र्षि॒ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् । क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥ १०.८४.६

ऋग्वेद » मण्डल:10» सूक्त:84» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:19» मन्त्र:6 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वज्र) हे ओजरूप (सायक) विरोधियों के अन्त करनेवाले (अभिभूते) शत्रुओं के दबानेवाले (मन्यो) आत्मप्रभाव या स्वाभिमान ! (आभूत्या) समन्ताद् ऐश्वर्य से युक्त आत्मा के (सहजाः) साथ उत्पन्न (उत्तरं सह बिभर्षि) उच्चतर बल को धारण करता है (नः क्रत्वा सह) हमारे कर्म या प्रज्ञान के साथ (पुरुहूत) हे बहुत निमन्त्रणीय ! (महाधनस्य संसृजि) महैश्वर्यवाले संग्राम के संसर्ग में (मेदी) स्नेही-स्नेहसाधक प्रियकारी (एधि) हो ॥६॥
भावार्थभाषाः - आत्मप्रभाव या स्वाभिमान आत्मा के साथ जन्मा है, उसका प्रिय करनेवाला है, संग्राम में ऐश्वर्य को जितानेवाला है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वज्र सायक-अभिभूते मन्यो) हे ओजोरूप ! “वज्रो वा ओजः” [श० ८।४।१।२०] विरोधिनामन्तकर शत्रूणाभिसेवितः ! आत्मभाव स्वाभिमान ! (आभूत्या सहजाः) समन्तादैश्वर्येण युक्त आत्मना सहोत्पन्नः (उत्तरं सहः-बिभर्षि) उच्चतरं बलं धारयसि (नः-क्रत्वा सह) अस्माकं कर्मणा प्रज्ञया वा सह (पुरुहूत) बहुह्वातव्य ! (महाधनस्य संसृजि) महैश्वर्यवतः सङ्ग्रामस्य संसर्गे (मेदी-एधि) अस्माकं स्नेही-स्नेहसाधकः प्रियकारी भव ॥६॥