वांछित मन्त्र चुनें

अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युज॑: स॒द्यऊ॑तयः । प्र॒ज्ञा॒तारो॒ न ज्येष्ठा॑: सुनी॒तय॑: सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥

अंग्रेज़ी लिप्यंतरण

agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ | prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtaṁ yate ||

पद पाठ

अ॒ग्निः । न । ये । भ्राज॑सा । रु॒क्मऽव॑क्षसः । वाता॑सः । न । स्व॒ऽयुजः॑ । स॒द्यःऽऊ॑तयः । प्र॒ऽज्ञा॒तारः॑ । न । ज्येष्ठाः॑ । सु॒ऽनी॒तयः॑ । सु॒ऽशर्मा॑णः । न । सोमाः॑ । ऋ॒तम् । य॒ते ॥ १०.७८.२

ऋग्वेद » मण्डल:10» सूक्त:78» मन्त्र:2 | अष्टक:8» अध्याय:3» वर्ग:12» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निः-न) अग्नि के समान (ये भ्राजसा) जो जीवन्मुक्त विद्वान् तेज से (रुक्मवक्षसः-न) तेजोरूप वक्ष-बाहू जिनके हैं, उन जैसे (स्वयुजः) स्व योग्यतावाले (सद्यः-ऊतयः) तत्काल रक्षक हैं (प्रज्ञातारः-न) प्रकृष्ट जाननेवालों के समान (ज्येष्ठाः सुनीतयः) प्रमुख सुनयनकर्ता-अच्छे नेता (सुशर्माणः-न) सुप्रतिष्ठित जैसे (सोमाः) शान्त सुखप्रद (ऋतं यते) अध्यात्मयज्ञ को प्राप्त हुए जन के लिए उपदेश करते हैं ॥२॥
भावार्थभाषाः - जो तेजस्वी ज्ञानवान् मनुष्यों के नेता सुप्रतिष्ठित शान्त सुखप्रद जीवन्मुक्त महानुभाव हैं, उनसे अध्यात्ममार्ग का उपदेश लेना चाहिए ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्निः-न ये भ्राजसा) अग्निरिव ये मरुतस्तेजसा (रुक्मवक्षसः-न-स्वयुजः-सद्यः-ऊतयः) तेजोवक्षो बाहुमन्त इव स्वयोग्यतावन्तः सद्यः रक्षकाः सन्ति (प्रज्ञातारः-न ज्येष्ठाः सुनीतयः) प्रकृष्टज्ञातार इव प्रमुखाः सुनयनकर्तारः (सुशर्माणः-न सोमाः-ऋतं यते) सुप्रतिष्ठानाः “सुशर्मा प्रतिष्ठाना” [श० ४।४।१।१४] इव शान्तसुखकराः अध्यात्मयज्ञं गतवते जनाय “यतते गतिकर्मा” [निघ० १।१४] ‘यत् क्विप् प्रत्ययो बाहुलकात्’ उपदेशं कुर्वन्ति ॥२॥