वांछित मन्त्र चुनें

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑: । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योत ॥

अंग्रेज़ी लिप्यंतरण

pra yad vahadhve marutaḥ parākād yūyam mahaḥ saṁvaraṇasya vasvaḥ | vidānāso vasavo rādhyasyārāc cid dveṣaḥ sanutar yuyota ||

पद पाठ

प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ । वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥ १०.७७.६

ऋग्वेद » मण्डल:10» सूक्त:77» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:11» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः) हे वसानेवाले (मरुतः) विद्वानों ! (यूयम्) तुम (यत्) जब (पराकात्) प्रकृष्ट मोक्षधाम से (महः) महान् (संवरणस्य) सम्यक् वरण करने योग्य (वस्वः-राध्यस्य) आनन्दधन सेवन करने योग्य को (वहध्वे) अपने अध्यात्मप्रवचन से प्राप्त कराते हो, तब (आरात्-चित्) हमारे पास से (सनुतः) अन्तर्हित-अन्दर छिपी हुई (द्वेषः) द्वेषभावनाओं को (युयोत) पृथक् करो, यह आपकी कृपा होगी ॥६॥।
भावार्थभाषाः - विद्वान् जन अपने अध्यात्म उपदेश से मनुष्य को इस योग्य बना देते हैं कि उसके अन्दर की द्वेषभावनाएँ समाप्त हो जाती हैं और वह मोक्षानन्द का अधिकारी बन जाता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वसवः-मरुतः-यूयम्) हे वासयितारो विद्वांसः ! यूयं (यत्) यदा (पराकात्) परात्-प्रकृष्टान्मोक्षधाम्नः (महः संवरणस्य वस्वः राध्यस्य) महत् संवरणीयं ग्रहणीयं वसुमोक्षानन्दधनं “राध्यं संसेव्यम्” द्वितीयास्थाने षष्ठी व्यत्ययेन (वहध्वे) प्रापयत निजाध्यात्मप्रवचनेन, तदा (आरात्-चित्) अन्तःस्थानात्-अस्माकमन्तरात् खलु (सनुतः-द्वेषः-युयोत) अन्तर्हिताः [“सनुतः-निर्णीतान्तर्हितनाम” निघ० ३।२५] द्वेषभावनाः पृथक् कुरुतेति युष्माकं महती कृपा ॥६॥