वांछित मन्त्र चुनें

मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ॑म् । आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिह॒: प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥

अंग्रेज़ी लिप्यंतरण

mandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham | ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṁsi ||

पद पाठ

मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥ १०.७३.५

ऋग्वेद » मण्डल:10» सूक्त:73» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:3» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) राजा (मन्दमानः) हर्षित होता हुआ-हर्ष के हेतु (ऋतात्-अधि) सत्यशासन के निमित्त (प्रजायै) प्रजाकल्याणार्थ (इषिरेभिः) प्रगतिशील अधिकारियों के द्वारा (अर्थम्) अर्थनीय कल्याण को साधता है (आभिः) इन प्रजाओं के सहयोग से (मायाः) कार्यबुद्धियों को (उप) उपमन्त्रित करके-विचार कर (दस्युम्-आगात्) क्षयकर्त्ता-शत्रु पर आक्रमण करता है (तम्राः-मिहः प्र) काङ्क्षणीय सुख सींचनेवाली वृष्टियों को प्रारम्भ करता है, प्रवाहित करता है (तमांसि-अवपत्) दुःखज्ञान को नष्ट करता है ॥५॥
भावार्थभाषाः - राजा को अच्छा शासन करने के लिये राज्य के उच्चाधिकारियों के साथ प्रजा के हितार्थ तथा प्रजाओं के साथ भी मन्त्रणा-विचार कर शत्रु पर आक्रमण करना चाहिए तथा अभीष्ट सुखवृष्टि करता हुआ दुःखाऽज्ञानादि को नष्ट करे ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रः) राजा (मन्दमानः) स राजा मन्दयमानो हर्षयन्-हर्षणहेतोः (ऋतात्-अधि) सत्यशासने (प्रजायै) प्रजाकल्याणाय (इषिरेभिः) प्रगतिशीलैरधिकारिभिः (अर्थम्) अर्थनीयं कल्याणं साधयति (आभिः) प्रजाभिः सह (मायाः) बुद्धीः “माया प्रज्ञानाम” [निघ० ३।९] (उप) उपमन्त्रय (दस्युम्-आगात्) क्षयकर्त्तारं शत्रुम्-आगच्छति-आक्राम्यति (तम्राः-मिहः प्र) काङ्क्षणीयाः सुखसेचनीरवृष्टीः प्रक्रमते (तमांसि-अवपत्) दुःखाज्ञानानि नाशयति ॥५॥