वांछित मन्त्र चुनें

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ । तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥

अंग्रेज़ी लिप्यंतरण

aditir hy ajaniṣṭa dakṣa yā duhitā tava | tāṁ devā anv ajāyanta bhadrā amṛtabandhavaḥ ||

पद पाठ

अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ । ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥ १०.७२.५

ऋग्वेद » मण्डल:10» सूक्त:72» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:1» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दक्ष) हे सूर्य ! (या-अदितिः) जो उषारूप प्रभा (तव दुहिता) तेरी पुत्री (अजनिष्ट) उत्पन्न होती है (ताम्-अनु) उसे लक्ष्य करके (भद्राः-अमृतबन्धवः) कल्याणकारी अमृतसम्बन्धी (देवाः-अजायन्त) प्रकाशमान रश्मियाँ उत्पन्न होती हैं ॥५॥
भावार्थभाषाः - सूर्योदय होने के पश्चात् आकाश में उषा-पीलिमा प्रथम प्रातःकाल प्रकाशित होती है, पश्चात् प्रकाश करती हुई सूर्य की रश्मियाँ आती हैं, यह प्रातःकाल का स्वरूप है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दक्ष या-अदितिः-तव दुहिता-अजनिष्ट) हे दक्ष-सूर्य ! या तव दुहिता पुत्री खल्वदितिः-प्रभाः-उषोरूपा जायते (ताम्-अनु भद्राः-अमृतबन्धवः-देवाः-अजायन्त) तामनुलक्ष्य कल्याण-कारिणः-अमृतबन्धनास्तवामृतरूपस्य सम्बन्धिनः प्रकाशमाना रश्मयो जायन्ते ॥५॥