वांछित मन्त्र चुनें

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त । अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥

अंग्रेज़ी लिप्यंतरण

saktum iva titaünā punanto yatra dhīrā manasā vācam akrata | atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṁ lakṣmīr nihitādhi vāci ||

पद पाठ

सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त । अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निहि॑ता । अधि॑ । वा॒चि ॥ १०.७१.२

ऋग्वेद » मण्डल:10» सूक्त:71» मन्त्र:2 | अष्टक:8» अध्याय:2» वर्ग:23» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सक्तुम्-इव) सक्तु को (तितउना पुनन्तः) छालनी से शोधते हुए के समान (धीराः-मनसा) बुद्धिमान् या ध्यानशील मनसे (यत्र वाचम्-अक्रत) जहाँ वाणी को प्रकट करते हैं (अत्र) वहाँ वाग्विषय में (सखायः) वाग्विज्ञान के साथ समान ख्यान-आनुभविक ज्ञान को प्राप्त होते हैं (सख्यानि) यथार्थ ताद्भाव्य को अनुभव करते हैं (एषाम्-अधिवाचि) इन परम ऋषियों की वाणी में (भद्रा लक्ष्मीः-निहिता) कल्याणकारी अन्यों से लक्षणीय ज्ञान-सम्पत्ति निहित होती है ॥२॥
भावार्थभाषाः - परम ऋषि महानुभाव वाग्विषय को भली-भाँति शोधकर अपने अन्दर धारण करते हैं। वाणी के यथार्थ ज्ञान के साथ उनकी तन्मयता हो जाती है। ज्ञानसम्पत्ति की वे रक्षा करते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सक्तुमिव तितउना पुनन्तः) सक्तुं यथा परिपवनेन शोधयन्ति तद्वच्छोधयन्तः (धीरा मनसा यत्र वाचम्-अक्रत) “धीः-प्रज्ञानम्” धीः प्रज्ञानाम [निघ० ३।९] तद्वन्तः, यद्वा धी ध्यानं तद्वन्तो ध्यानावस्थां गतवन्तः परमर्षयः मनसाऽन्तःकरणेन प्रकटीकुर्वन्ति (अत्र) तत्र (वाचि) वाग्विषये (सखायः) समानख्यानाः-वाग्विज्ञानेन सह सख्यमानुभविकं ज्ञानं प्राप्ताः (सख्यानि) यथार्थं ताद्भाव्यं सञ्जानते (एषाम्-अधि वाचि भद्रा लक्ष्मीः-निहिता) एषां परमर्षीणां वाण्यां कल्याणकारी खल्वन्यैर्लक्षणीया वाञ्छनीया ज्ञानसम्पत्तिर्निहिता भवति। अर्थोऽयं निरुक्तानुसारी ॥२॥