वांछित मन्त्र चुनें

दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् । उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वम् ॥

अंग्रेज़ी लिप्यंतरण

divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam | uśatīr dvāro mahinā mahadbhir devaṁ rathaṁ rathayur dhārayadhvam ||

पद पाठ

दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् । उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥ १०.७०.५

ऋग्वेद » मण्डल:10» सूक्त:70» मन्त्र:5 | अष्टक:8» अध्याय:2» वर्ग:21» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्वारः) हे द्वार के समान सुशोभित गृहदेवियों-गृहमहिलाओं ! अथवा इन्द्रियद्वारों से निकली हुई शुभवृत्तियों ! (दिवः-वा सानु स्पृशत) मोक्ष-धाम के-स्वर्ग के भजनीय सुख को प्राप्त करो (पृथिव्याः-वा वरीयः) प्रथित सृष्टि के महत्तर सुख को (मात्रया विश्रयध्वम्) आंशिकरूप से सेवन करो (उशतीः) कामना करती हुई (महिना महद्भिः) गुणमहत्त्व से महान् विद्वानों से स्वीकृत तथा अनुमोदित (देवं रथं रथयुः-धारयध्वम्) रमणीय मोक्ष या गृहस्थ के रमण को चाहते हुए धारण करो ॥५॥
भावार्थभाषाः - घर की महिलाएँ अथवा प्रत्येक मनुष्य की इन्द्रियवृत्तियाँ सृष्टि के भोगों को आंशिकरूप में भोगें। इसी में कल्याण है, अधिक सेवन में नहीं। तथा महान् विद्वानों द्वारा सेवित तथा अनुमोदित विशेषरूप से मोक्षधाम का सुख, साधारणरूप से गृहस्थ का सुख भोगने योग्य है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्वारः) हे द्वार इव सुशोभिता देव्यः ! “द्वारः द्वार इव सुशोभिताः” [ऋ० १।४२।६ दयानन्दः] इन्द्रियद्वारतो निःसृताः शुभो वृत्तयो वा (दिवः-वा सानु स्पृशत) मोक्षधाम्नः स्वर्गस्य भजनीयं सुखं प्राप्नुत (पृथिव्याः-वा वरीयः) प्रथितायाः सृष्टेश्च महत्तरं सुखम् (मात्रया विश्रयध्वम्) आंशिकरूपेण विश्रयत (उशतीः) कामयमानाः सत्यः (महिना महद्भिः-देवं रथं रथयुः-धारयध्वम्) गुणमहत्त्वेन महद्भिर्विद्वद्भिः स्वीकृतमनुमोदितं वा दिव्यं रमणीयं मोक्षं गार्हस्थ्यं वा रमणं कामयमानाः-धारयत ॥५॥