वांछित मन्त्र चुनें

द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् । बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥

अंग्रेज़ी लिप्यंतरण

dyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram | bāhubhyām agnim āyavo jananta vikṣu hotāraṁ ny asādayanta ||

पद पाठ

द्युऽभिः॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोग॑म् । प्र॒त्नम् । ऋ॒त्विज॑म् । अ॒ध्व॒रस्य॑ । जा॒रम् । बा॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒यवः॑ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥ १०.७.५

ऋग्वेद » मण्डल:10» सूक्त:7» मन्त्र:5 | अष्टक:7» अध्याय:6» वर्ग:2» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्युभिः-हितम्) ज्ञान-ज्योतियों से सम्पन्न (मित्रम्-इव प्रयोगम्) मित्रसमान प्रकृष्ट सहयोगकर्ता (प्रत्नम्) शाश्वतिक (अध्वरस्य जारम्-ऋत्विजम्) अहिंसनीय अध्यात्म-यज्ञ के अर्चनीय ऋत्विक्-सम्पादक को (बाहुभ्याम्-आयवः-अग्निम्-अजनन्त) उपासक जन बाहुओं के समान अभ्यास-वैराग्य द्वारा अग्रणायक परमात्मा को अपने अन्दर साक्षात् प्रकट करते हैं (विक्षु होतारं न्यसादयन्त) समस्त प्रजाओं में जीवन-दाता के रूप में विराजमान परमात्मा को स्वात्मा में बिठाते हैं ॥५॥
भावार्थभाषाः - ज्ञान-ज्योतियों से युक्त, मित्रसमान, अध्यात्म-यज्ञ के सम्पादक, समस्त प्रजाओं में व्यापक परमात्मा को अभ्यास-वैराग्य द्वारा उपासक जन साक्षात् अपने अन्दर बिठाते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (द्युभिः-हितम्) ज्ञानज्योतिभिः सम्पन्नम् (मित्रम्-इव प्रयोगम्) मित्रसदृशं प्रकृष्टं योगकर्तारम्-सहयोगदातारम् (प्रत्नम्) शाश्वतिकम् (अध्वरस्य जारम्-ऋत्विजम्) अहिंसनीयस्याध्यात्मयज्ञस्य स्तोतव्यम् “जरति-अर्चतिकर्मा” [निघ० ३।१४]  (बाहुभ्याम्-आयवः-अग्निम्-अजनन्त) उपासकजनाः “आयवः-मनुष्य-नाम”२।३] बाहुभ्यामिव-[निघ० अभ्यासवैराग्याभ्यामग्रणायकं परमात्मानं साक्षात्कृतवन्तः (विक्षु होतारं न्यसादयन्त) समस्तप्रजासु होतृत्वेन विराजमानं जीवनदातारं तमुपासका जनाः स्वात्मनि निष्ठापयन्ति ॥५॥