वांछित मन्त्र चुनें

सोषाम॑विन्द॒त्स स्व१॒॑: सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि । बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥

अंग्रेज़ी लिप्यंतरण

soṣām avindat sa svaḥ so agniṁ so arkeṇa vi babādhe tamāṁsi | bṛhaspatir govapuṣo valasya nir majjānaṁ na parvaṇo jabhāra ||

पद पाठ

सः । उ॒षाम् । अ॒वि॒न्द॒त् । सः । स्व१॒॑रिति॑ स्वः॑ । सः । अ॒ग्निम् । सः । अ॒र्केण॑ । वि । ब॒बा॒धे॒ । तमां॑सि । बृह॒स्पतिः॑ । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्व॑णः । ज॒भा॒र॒ ॥ १०.६८.९

ऋग्वेद » मण्डल:10» सूक्त:68» मन्त्र:9 | अष्टक:8» अध्याय:2» वर्ग:18» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-उषाम्) वह आत्मा अज्ञान को नष्ट करनेवाली ज्ञानज्योति को प्राप्त करता है (सः-स्वः) वह सुख को प्राप्त करता है (सः-अग्निम्) वह अपने शरीर के नायक परमात्मा को प्राप्त करता है (सः-अर्केण तमांसि विबबाधे) ज्ञानप्रकाशक मन्त्र से अज्ञान अन्धकारों को दूर करता है (गोवपुषः) वाणियों के शरीर अर्थात् वेद से (वलस्य) आवरक अज्ञान के (मज्जानम्) मज्जा के समान प्रभाव को (पर्वणः-निर्जभार) तृप्ति करनेवाले परमात्मज्ञान से नष्ट करता है-क्षीण करता है ॥९॥
भावार्थभाषाः - आत्मा वेदप्रकाश के द्वारा अपने अन्दर से अज्ञानान्धकार को हटाकर परमात्मा का साक्षात्कार करता है। सब प्रकार के दुःखों से दूर होकर अनन्त सुख को भी प्राप्त करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-उषाम्) “सुपां सुलुक्” [अष्टा० ७।१।३९] ‘इति सोर्लुक् पुनः सन्धिः’ स आत्माऽज्ञानदग्ध्रीं ज्ञानदीप्तिं लभते (सः-स्वः) स सुखं लभते (सः-अग्निम्) स्वशरीरस्य नायकं परमात्मानं लभते (सः-अर्केण तमांसि विबबाधे) ज्ञानप्रकाशकेन मन्त्रेणान्धकारान् दूरीकरोति (गोवपुषः) वाचां वपुषः-वेदात् (वलस्य) आवरकस्याज्ञानस्य (मज्जानम्) मज्जानमिव प्रभावं (पर्वणः-निर्जभार) तृप्तिकरेण परमात्मज्ञानेन निर्हरति ॥९॥