वांछित मन्त्र चुनें

स ईं॑ स॒त्येभि॒: सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥

अंग्रेज़ी लिप्यंतरण

sa īṁ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṁ vi dhanasair adardaḥ | brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṁ vy ānaṭ ||

पद पाठ

सः । ई॒म् । स॒त्येभिः॑ । सखि॑ऽभिः । शु॒चत्ऽभिः॑ । गोऽधा॑यसम् । वि । ध॒न॒ऽसैः । अ॒द॒र्द॒रित्य॑दर्दः । ब्रह्म॑णः । पतिः॑ । वृष॑ऽभिः । व॒राहैः॑ । घ॒र्मऽस्वे॑देभिः । द्रवि॑णम् । वि । आ॒न॒ट् ॥ १०.६७.७

ऋग्वेद » मण्डल:10» सूक्त:67» मन्त्र:7 | अष्टक:8» अध्याय:2» वर्ग:16» मन्त्र:1 | मण्डल:10» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-ब्रह्मणः-पति) वह महान् राष्ट्र का पालक राजा (सत्येभिः-सखिभिः) सत्य आचरणवान्, समान धर्मवाले (शुचद्भिः-धनसैः) पवित्र मनवाले, धनपूर्ण प्रजाजनों के साथ (गोधायसं वि-अदर्दः) दूसरे के पृथिव्यादि पदार्थ के हड़पनेवाले चोर को नष्ट करता है (वृषभिः-वराहैः) सुखवर्षक वरणीय आहार के उपायों से प्राप्त आहार से युक्त (घर्मस्वेदिभिः) श्रम से प्राप्त करनेवालों के द्वारा दिये हुए (द्रविणं व्यानट् ) धन को जो प्राप्त करता है, वही शासक होने योग्य है ॥७॥
भावार्थभाषाः - जो राजा गुणवान्, पवित्र मनवाले सच्चे, प्रतिष्ठित, प्रमुख राष्ट्रिय जनों के सहयोग से अपहरणकर्त्ता को दण्ड देता है तथा पवित्र कार्य करनेवाले श्रेष्ठ अर्थात् सच्चाई से कमानेवालों के उपहाररूप में दिये धन को स्वीकार करता है, वह राजा होने योग्य है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-ब्रह्मणः-पतिः) स महतो राष्ट्रस्य पालकः (सत्येभिः-सखिभिः-शुचद्भिः-धनसैः) सत्याचरणवद्भिः समानधर्मकैः पवित्रमनस्कैर्धन-सम्भक्तैर्धनपूर्णैः सह (गोधायसं वि-अदर्दः) अन्यस्य पृथिव्यादिपदार्थस्य धारकं ग्रहीतारं चौरं विदारयति नाशयति (वृषभिः वराहैः-घर्मस्वेदिभिः-द्रविणं व्यानट्) सुखवर्षकैर्वरणीया-हारोपायप्राप्ताहारयुक्तैः “वराहः-वराहारः” [निरु० ५।४] श्रमेण सुप्राप्तकर्तृभिर्दत्तं धनं प्राप्नुयात् स शासकः ॥७॥